________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
गृहाणोत्तार्य नोत्तीर्ण, प्रौढीभूतसुताकरात् । तयोक्तं कटके मुञ्च, रूपकाः स्युस्तथैव ते ।४३। ईदृशे कटके यता, घटयित्वाऽपरे ददे । स नैच्छद्देशमू एव, तत्किं छेद्यो सुताकरो ।४४। बोध्यते स कथं ब्रूहि, सोचे कस्त्वां विनाऽस्ति वित् । द्वितीयेऽह्नि तथैवाख्यत्, त्वया त एव रूपकाः ।४५। यद्यर्प्यन्ते तत्कटकद्वैतमप्येतदर्प्यते । षण्मासानीदृगाख्याने, राजा नीतस्तया गृहे ।४६। तस्याश्छिद्राणि वीक्षन्ते, सपत्न्यो नित्यमीयया । सा चापवरकस्यान्तः, स्थित्वा चित्रकरात्मजा ।४७ । निनिन्द स्वं पुरस्कृत्य, वस्त्रभूषादि पैत्रिकम् । जीवेदमेव नेपथ्यं, तावकं परमार्थतः ।४८। राजवंशभवा: पन्यो, राज्ञः सन्ति मनोरमाः । असंभाव्येदृशर्द्धिस्त्वं, कीदृशी कारुपुत्रिका ।४९। विजिताप्सरस: पत्नीर्मुक्त्वैतास्त्वां महीपतिः । यदनुवर्तते पुण्याद्गर्व तज्जीव ! मा कृथाः ।५०।। प्रत्यहं कुर्वतीमेवं, तत्सपल्यः कथञ्चन । ज्ञात्वाऽऽख्यन् भूभुजे देव !, प्रविश्यान्तर्गृहं कुधीः ।५१।। कार्मणं कुरुते तेऽसौ, रक्षेः स्वं यत्नतस्ततः । राजा स्वयं तदालोक्य, तुष्टस्तत्क्रियया तया ।५२। विदघे पट्टराजी तां, गुणैः को नानुरज्यते । तदियं द्रव्यतो निन्दा, भावनिन्दा यतेस्त्वसो ।५३। कथञ्चन भवे जीव, भ्राम्यता जन्म मानुषम् । लब्धं तत्रापि चारित्रं, यतः पूज्यो जनेऽभवः ।५४।
आ.नि. प्रतिक्रमणा
ध्ययनम् प्रतिक्रमणपर्यायाः निन्दायां
दृष्टान्तः चित्रकरसुता। गाथा-१२४३
७५१
७५१
[२४७]
XXXXXXXX