________________
EKHs
आवश्यक- राज्ञा तस्याः कथाक्षेपात्, द्वितीयेऽप्यह्नि वारकः । दत्तस्तथैव साप्राक्षीदाख्यचित्रकराङ्गजा ।२०। नियुक्तिः भ्राताभूद्यः सहाजीवत्स पिता येन जीविता । आसीनोऽनशने यस्त, सा देया तस्य कन्यका ।२१। श्रीतिलकाचार्य-* पृष्टा दास्यान्यदाख्याहि, साख्यदेकस्य भूपतेः । मणिदीपकृतोद्योताः, कलादा भूगृहस्थिताः ।२२। लघुवृत्तिः घटयन्त्याभरणान्यनिर्यान्तोऽन्तःपुरीकृते । एकः प्रपच्छ का वेला, पृष्टः प्राह निशाऽधुना ।२३।
दास्यूचे स कथं वेत्ति, यश्चन्द्रार्को न पश्यति । स्वप्स्याम्येतर्हि देव्यूचे, कल्ये कथयितास्मि ते ।२४। द्वितीयेऽह्नि तथैवाख्यत्, रात्र्यन्धत्वेन वेत्ति सः । पृष्टाऽन्यां सा पुनः स्माह, राजकस्तस्करद्वयम् ।२५ ।
मञ्जूषायां विनिक्षिप्य, क्षेपयामास वारिधौ । चिरेण तटलग्नाऽसौ, दृष्ट्वा केनाप्यगृह्यत ।२६। ७४९
उद्घाट्यक्ष्य नरो पृष्टं, क्षिप्तयोः कतिवान्दिनाः । आख्यदेको दिनं तुर्य, दास्यूचे वेत्त्यसो कथम् ।२७। द्वितीयेऽह्नि तथैवाख्यद्वेत्ति तुर्यज्वरीति सः । पृष्टान्यत्पुनराचख्यौ, क्वाप्यास्तां वे सपत्निके ।२८। एका रत्नवन्ती चान्या, निःस्वा सा स्नेहतोऽथ ताम् । व्यश्वासयदपश्यञ्च, यान्त्यायान्ती जिहीर्षया ।२९ । रत्नान्याद्या घटे क्षिप्त्वाऽमुचल्लित्वा घटाननम् । तान्यन्या विजने हत्वा, तथैवालिप्त तं घटम् ।३०। 'लिप्तेऽज्ञासीद् गतान्याद्या, दास्यूचे वेत्ति सा कथम् । द्वितीयेऽह्नि तथैवाख्यत्स हि काचमयो घटः ।३१। १. 'दास्या पुनः' प, अन्यां - कां इत्यर्थः । २. 'न्यस्याऽलिप्तघटाननं' पछल । ३. 'लिप्तेऽप्यज्ञासीद्' छ प, लिप्तेयावेगता'..लर 'लिप्तेष्यवेद्रता' प । कलादाः सुवर्णकाराः
आ.नि. प्रतिक्रमणा
ध्ययनम् प्रतिक्रमणपर्यायाः निन्दायां दृष्टान्तः चित्रकर
सुता गाथा-१२४३
७४९ [२४५]
*
RXXXX
**
**