SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः ७४८ ****** एष एकोऽभवत्पादो, द्वितीयः क्ष्मापतिः पुनः । येन चित्रकृतां चित्रसभाभागः समर्पितः ॥ ८ । यावान् बहुसहायानां, तावानेकस्य मे पितुः । तृतीयो मे पिता पादो, येन चित्रसभामिमाम् ॥९॥ निष्ठां नीतं चित्रयता, लब्धं प्रागर्जितं च यत् । यत्तद्वाऽन्नमथाऽऽनीतं, शीतं तत्कीदृशं भवेत् ॥१० ॥ तत्रापि देहचिन्तायामानीते सति गच्छति । राजोचेऽहं कथं तुर्यः, सावदत्कथ्यतेऽधुना ॥ ११ ॥ केकिपिच्छं कुतोऽत्रेति, दृशा सम्यगवीक्ष्य च । अविमृश्य क्षिपन् पाणि, किं न मूर्खोऽसि सोऽस्म्यहम् ।१२ । राजा ययौ भोजयित्वा पितरं साप्यगाद्गृहम् । तन्माता भाणिता राज्ञा, देहि पुत्रीं महीपतेः । १३ । सोचे वयं दरिद्राणि, नृपाच कुर्महे कथम् । राज्ञा द्रव्येण तद्नेहं भृतं सा पर्वणीयत । १४ । शिष्टा दासी तयाप्राक्षीत्सुप्ते तत्रेत्य राजनि । यावन्त्रिद्राति राजेन्दुस्तावदाख्याहि मे कथाम् । १५ । सोवाचैकस्य पुत्र्येका, सममेयुर्वरास्त्रयः । मात्रा भ्रात्रा च पित्रा च पृथक् दत्तां जिघृक्षवः । १६ । सा रात्रौ भोगिना दष्टा, दग्ध एकस्तया सह । एकोऽनशनमासीन, एकेनाऽऽराधितः सुर: ।१७। सोऽदात्सञ्जीर्वनामन्त्रं, तेन सा स च जीवितौ । उपस्थितास्त्रयोऽप्येते, कस्य देयेति कथ्यताम् ।१८। दास्यूचे देवि ! नो वेद्य, त्वमेवाख्याहि कस्य सा । सोचे स्वप्सामि निद्वैति, कल्ये ते कथयिष्यते ।१९। १. 'मासीत्' ल, । २. 'जीवनी' 'ल, 1 ****** आ.नि. प्रतिक्रमणाध्ययनम् प्रतिक्रमण पर्यायाः निन्दायां दृष्टान्तः चित्रकरसुता । गाथा - १२४३ ७४८ [२४४]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy