________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
चेत्कुविन्दी करोत्येवं, कर्तव्यं किं मयापि तत् । निवृत्ता सा मिषाद्रत्नकरण्डो मेऽस्ति विस्मृतः ।७। राजसूः कोऽपि तत्राह्नि, गोत्रजेस्त्रासितो निजैः । तत्तातं शरणीचक्रे, प्रदत्ता तेन तस्य सा ।। तेन श्वशुरसाहाय्यानिर्जित्य निजगोत्रजान् । पुनर्लेभे निजं राज्यं, पट्टराज्ञी बभूव सा ।९। निवृत्तिव्यतोऽभाणि, भावे चोपनयः पुनः । कन्यास्थानीया मुनयो, विषया धूर्तसन्निभाः ।१०। यो गीतिगानाचार्योपदेशात्तेभ्यो निवर्त्तते । सुगते जनं स स्यादुर्गतेस्त्वपरः पुनः ।११। द्वितीयोऽप्यत्र दृष्टान्तो, द्रव्यभावनिवर्त्तने । क्वचिद् गच्छे युवा साधुः, क्षमो ग्रहणधारणे ।। इत्याचार्याः पाठयन्ति, तमादरपरायणाः । सोऽन्यदोदितदुःकष्किर्मा, निर्गच्छामीति निसृतः ।२। तदा च तरुणाः शूराः, साभिमानमिदं जगुः । मङ्गलार्थ च तत्साधुः, सोपयोगः स शुश्रुवान् ।३।। तरियव्वा य पयत्रिया, मरियव्वं वा समरे समत्थएणं । असरिसजणउल्लावा, न हु सहियव्वा कुलपसूएणं ।४।
सूक्तं चैतत् केनाप्युक्तं - लजां गुणोघजननी जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्तमानाः । तेजस्विनः सुखमसूनपि सन्त्यजन्ति , सत्यस्थिति-व्यसनिनो न पुनः प्रतिज्ञाम् ।१। गीतीकार्थश्चायम् । स्वामिसंमानिता: केऽपि, सुभटाः प्राप्तकीर्तयः । रणाद्भग्नाः प्रणश्यन्तो, निजपक्षयशोर्थिना ।५।
आ.नि. प्रतिक्रमणाध्ययनम् । प्रतिक्रमण
पर्यायाः निवर्त्तनायां
दृष्टान्तः युवा साधुः । गाथा-१२४३
७४६
७४६ [२४२]
1