SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ आवश्यक- राजा जिनोऽत्र विषयान्, विषान्नाम्बुवदौज्झयत् । तत्सक्ता भवमभ्राम्यन्निस्तीर्णास्त्वपरे भवम् ।६। नियुक्तिः इदानीं निवर्त्तनायां द्वयोः कन्ययोर्द्वितीयया राजकन्यया दृष्टान्तः । श्रीतिलकाचार्य एकत्र नगरे शालापतिः शालासु तस्य च । धूत वयन्ति तेष्वेको, धूर्तो मधुरगी: सदा ।१। लघुवृत्तिः कुविन्दस्य सुता तस्य, तेन सार्धमयुज्यत । तेनोचे साथ नश्यामो, यावद्वेत्ति न कश्चन ।२। तयोचे मे वयस्यास्ति, राजपुत्री तया समम् । सङ्केतोऽस्ति यथा द्वाभ्यां, पतिरेकः करिष्यते ।३।। तामप्यानय तेनोचे, साथ तामप्यचालयत् । तदा प्रत्यूषे महति, गीतं केनचनाप्यदः ।४। ७४५ जइ फुल्ला कणियारया, चूअय अहिमासयंमि घुटुंमि । तुह न खमं फुल्लेउ, जइ पचंता करिति डमराई । 'न खमं' न युक्तम्, 'प्रत्यन्ता' नीचकाः, 'डमराणि' विप्लवरूपाणि । शेषं स्पष्टम् । श्रुत्वेवं राजकन्या सा, दध्यो चूतमहातरुः । उपालब्धो वसन्तेन, कर्णिकारोऽधमस्तरुः ।५। पुष्पितो यदि किं युक्तं, तवोत्तमतरोस्त्वया । अधिमासघोषणा किं, न श्रुतेत्यस्य गीः शुभा ।६। १. 'भूअय' ख ल । २. अधिमासघोषणा गीतिरेषा न किं श्रुता' ल प । • यदि अधिकमासे चैत्रे घुष्टे आधचत्रे कुत्सिता कर्णिकारकाः वृक्षविशेषाः 'फुल्लाः ' पुष्पिता तथाऽपि * *हे चूतक ! (सहकारवृक्ष!) तव (उत्तमत्वात्) 'न क्षम' न युक्तं पुष्षितुम् । यदि 'प्रत्यन्ता' नीचा 'डमराणि' अशुभानि कुर्वन्ति तत् किं त्वयाऽपि कर्तव्यानि ? नेवेति भावः । आ.नि. प्रतिक्रमणा ध्ययनम् प्रतिक्रमण पर्यायाः निवर्त्तनायां दृष्टान्तः द्वे कन्ये । ७४५ [२४] XXXRRH
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy