________________
m
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
यस्तु प्रमाददोषेण, जात्वतिक्रान्तसंयमः । प्रतिक्रामति संसारभीरुस्तैरेव दण्डकः ।१०। स निर्वाणसुखाभागी, जायते मुनिपुङ्गवः । असो प्रतिक्रमणायां, दृष्टान्तो दर्शितोऽधुना ॥११॥ अथ प्रतिचरणायां प्रासाददृष्टान्तः । पुरे क्वापि वणिक्कोऽपि, प्रासादं रत्नसम्भृतम् । उपनिक्षिप्य भार्याया, दिग्यात्रायां ययौ स्वयम् ।। व्यापृता स्वाङ्गभूषादी, न सा प्रासादमैक्षत । पपाताथैकदेशोऽस्य, दध्यौ सैतावताऽस्य किम् ।२। भित्तो पिप्पलपोतोऽथ, जातः सोऽप्यवहीलितः । नापनीतस्तया तेन, प्रासादोऽभाजि वर्धनात् ।३। ततो वणिक् समायातो, भग्नं प्रासादमेक्षत । साऽथ नि:सारिता तेन, प्रासादः कारितो नवः ।४। अन्याऽऽनिन्ये प्रियोचे च, प्रासादश्चेद्विनध्यति । ततस्तेऽहं नास्मीत्युक्त्वा, दिग्यात्रां गतवान् वणिग् ।५। प्रासादं तं प्रिया सा च, त्रिसन्ध्यमवलोकते । भग्नं स्यात्तत्र यत्किञ्चित्सर्वं संस्थापयत्यतः ।६। प्रासादस्तादृगेवासीद, ददर्श वणिगागतः । सर्वस्वस्वामिनी चक्रे, तेन तष्टेन सा ततः ।७। अशनवसनाभावाजाताऽन्या दुःखभागिनी । द्रव्ये प्रतिचरणासौ, भावे चोपनयः पुनः ।।
आ.नि. प्रतिक्रमणा
ध्ययनम् प्रतिक्रमण
पर्यायाः प्रतिचरणायां
दृष्टान्तः प्रासादः। गाथा-१२४३
७४२
७४२ [२३८]
*
k***84
M
१. 'निक्षप्य' पछ ।