________________
आवश्यकनामं ठवणा दविए, खित्ते काले तहेव भावे य । एसो य अणुनाए, निक्खेवो छविहो होइ ।।१२२१।।
आ.नि. नियुक्तिः - 'द्रव्यानुज्ञा' लौकिकी सचित्तमिश्राऽचित्तद्रव्यभेदात्रिधा अश्वभूषितयुवतिवैडूर्याद्यनुज्ञा । लोकोत्तराप्येवं त्रिधा केवलशिष्यसोप-* वन्दनश्रीतिलकाचार्य-*करण(शिष्य)वस्त्राद्यनुज्ञा । क्षेत्रानुज्ञा यत्र क्षेत्रेऽनुज्ञा व्याख्यायते क्रियते वा । एवं कालानुज्ञापि । भावानुज्ञा आचाराद्यनुज्ञा । अत्र नियुक्तिः लघुवृत्तिः * भावानुज्ञयाधिकारः ।।१२२१।। गाथानुपात्तस्याप्यवग्रहस्य निक्षेपमाह -
सूत्रालापकनाम ठवणा दविए, खित्ते काले तहेव भावे य । एसो य उग्गहस्सा, निक्खेवो छव्विहो होइ ।।१२२२।।
निष्पन्नसचित्तादिद्रव्यावग्रहणं द्रव्यावग्रहः । क्षेत्रावग्रह:- यत्र क्षेत्रे स्थितस्ततो विष्वग् सक्रोशं योजनम् । कालावग्रहो वर्षासु चत्वारो मासाः,* निक्षेपाः
ऋतुबद्ध मासकल्पः । भावावग्रहः प्रशस्तो ज्ञानाधवग्रहः, आदावहं व्याख्यां भणिष्यामीत्यादि । इतरः संज्वलनादिकषायाणां पक्षाधव- अवग्रहः। ७३४
स्थानमवग्रहः । अथवा - देविंदरायगिहवइ सागरिसाहमिउग्गहो तह य । पंचविहो पन्नत्तो अवग्गहो वीयरागेहिं ।।। अत्र प्रशस्तभावावग्रहण गाथा-१२२१* साधर्मिकावग्रहेण चाधिकारः । आयप्पमाणमित्तो, चउहिसं होई अवग्गहो गुरुणो । अणन्नुत्रायस्स सया, न कप्पए तत्थ पविसेउं ।१।।
१२२३ स्पष्टा ।।१२२२ ।। विशेषमाह - बाहि खित्तंमि ठिओ, अणुनवित्ता मिउग्गहं फासे । उग्गहखित्तं पविसे, जाव सिरेणं फुसे पाए ।।१२२३।।
७३४ बहिःक्षेत्रस्थितोऽनुज्ञाप्य मितावग्रहं रजोहरणेन त्रिः स्पृशेत् । ततोऽवग्रहक्षेत्रं प्रविशेत् । यावद्गुरुपादान् शिरसा स्पृशेत् ।।१२२३ ।।
[२३०] अव्याबाधादीन्याह -