________________
आवश्यक- * अव्वाबाहं दुविहं, दब्वे भावे य जत्त जवणा य । अवराहखामणावि य, सवित्थरत्थं विभासिज्जा ।।१२२४ ।।
आ.नि. नियुक्तिः ॐ अव्याबाधा-द्रव्यतः शरीरवेदनारहितत्वम्, भावतः संयमानतिचारता । यात्रा-द्रव्यतस्तापसादीनां स्वक्रियोत्सर्पणम्, भावत: साधूनाम् । वन्दनकश्रीतिलकाचार्य- यापना द्रव्यत औषधादिना कायस्य, भावतस्त्विन्द्रियनोइन्द्रियोपशमेन शरीरस्य । क्षामणा-द्रव्यत: सकलुषस्यैहिकापायभीरोः, भावत: * नियुक्तिः लघुवृत्तिः संविग्नस्य सम्यग्दृष्टेः ।।१२२४ ।। अधुना वन्द्यगतविधिमाह --
सूत्रालापकछंदेणणुजाणामि, तहत्ति तुझं पि वट्टए एवं । अहमवि खामेमि तुमे, वयणाई वंदणरिहस्स ।।१२२५ ।।
निष्पन्ननिक्षेपाः
अव्याबाधः । सूत्रव्याख्यायां दर्शितानि ।।१२२५ ।।
गाथा-१२२४तेणवि पडिच्छियव्वं, गारवरहिएण सुद्धहियएण । किइकम्मकारगस्स य, संवेगं संजणंतेणं ।।१२२६ ।।
१२२७ तेनापि वन्दनाhण प्रत्येष्टव्यं ऋद्धयादिगौरवरहितेन शुद्धहृदयेन कृतिकर्मकारकस्य वन्दनकर्तुः संवेगं जनयता ।।१२२६ ।। सूत्रस्पर्शकनियुक्तयापि व्याख्यातं सूत्रम् । अधुना चालनामाह - ___ आवत्ताइस जुगवं, इह भणिओ कायवायवावारो । दुन्हेगया व किरिया, जओ निसिद्धा अउजुत्तं ।।१२२७ ।।
७३५ इहावर्त्तादिषु आदिशब्दादावश्यिक्यादिषु च युगपदेककायवाग्व्यापारो भणितः । तथा च सत्येकत्र क्रियाद्वयप्रसङ्गः । स च न युज्यते ।
[२३१] युगपदुपयोगद्वयस्य निषिद्धत्वात् ।।१२२७। प्रत्यवस्थानमाह -