________________
आवश्यक
बत्तीसदोसपरिसुद्धं, किइकम्मं जो पउंजइ गुरूणं । सो पावइ निव्वाणं, अचिरेण विमाणवासं वा ।।१२१४ ।। नियुक्तिः स्पष्टा ।।१२१४ ।। कथं निर्दोषाद् वन्दनादेव निर्वाणमित्याह - श्रीतिलकाचार्य
आवस्सएसु जह जह, कुणइ पयत्तं अहीणमइरित्तं । तिविह करणोवउत्तो, तह तह से निजरा होइ ।।१२१५ ।। लघुवृत्तिः ।
आवश्यकेष्ववनतादिषु । शेष स्पष्टम् ।।१२१५ ।। वन्दनकगुणानाह -
विणओवयार माणस्स, भंजणा पूयणा गुरुजणस्स । तित्थयराण य आणा, सुयधम्माराहणाऽकिरिया ।।१२१६ ।।
'अक्रिया'मोक्ष । शेषं स्पष्टम् ।।१२१६ ।। विनयप्राधान्यमाह - ७२९
विणओ सासणे मूलं, विणीओ संजओ भवे । विणयाओ विप्पमुक्कस्स, कओ धम्मो को तवो ? ।।१२१७ ।। स्पष्टा ।।१२१७।। विनयशब्दार्थमाह -
जम्हा विणयइ कम्म, अट्ठविहं चाउरंतमुक्खाय । तम्हा उ वयंति विऊ, विणओत्ति विलीणसंसारा ।।१२१८ ।। 'विनयति' अपनयति । चतसृणां गतीनां नारकादीनामन्तो यत्र स चतुरन्तः । स चासौ मोक्षश्च चतुरन्तमोक्षस्तस्मै । गता* द्वितीयद्वारगाथा ।।१२१८।। १. सुद्ध-प.प, खल, । २. मोक्षः, तस्मै छ प, । • गाथा ।।२९०४।।
आ.नि. वन्दनकनियुक्तिः
परिशुद्ध वन्दने गुणाः। गाथा-१२१४
१२१८
७२९
FREE
[२२५]