________________
आवश्यक- दिट्ठमदिटुं च तहा, सिंगं च करमोयणं । आलिद्धटुं|मणालिद्धा8], ऊणं उत्तरचूलियं ।।१२११ ।। नियुक्तिः
* 'दृष्टादृष्टं' तमःस्थितोऽन्तरितो वा न वन्दते, दृष्टस्तु वन्दते ।२३। 'श्रृङ्ग' आवर्तेषु भालं त्यक्त्वा कराभ्यां शिरःशृङ्गे स्पृशतो: श्रीतिलकाचार्य-*
* वन्दनम् ।२४। 'करो' वन्दनरूपो राजदेयांश इवावश्यं यथातथा देय इति वन्दनम् ।२५ । 'मोचनं' वन्दनकदानादृते न मोक्ष इति वन्दनम् । लघुवृत्तिः
* ।२६। 'आश्लिष्टानाश्लिष्टं' कराभ्यां गुरुचरणस्वललाटयोः स्पर्शास्पर्शेन वन्दनम् ।२७। 'ऊनं' व्यञ्जनालापावश्यकैरपूर्णम् ।२८।। * 'उत्तरचूलिक' वन्दनकं कृत्वा महता शब्देन 'मस्तकेन वन्दे' इत्यभिधानम् ।२९। ।।१२११।।
मूयं च ढड्डरं चेव, चुडुलियं च अपच्छिमं । बत्तीसदोसपरिसुद्धं, किइकम्मं पउंजई ।।१२१२।। ७२८
* 'मूक' आलापानुच्चारणेन वन्दनम् ।३०। 'ढङ्करं' अतिमहता शब्देन वन्दनम् ।३१। 'चुडुली' उल्मुकं तद्वद्वन्दते रजोहरणं गृहीत्वा हस्तं * वा दीर्घ प्रसार्य, भ्रमयित्वा वा हस्तं सर्वान् वन्दे इति वदतो वन्दनम् ।३२।।।१२१२ ।। यदि पुनरन्यतमदोषदुष्टमपि करोति ततो न तत्फल* भाग्भवतीत्याह -
किइकम्मपि करंतो, न होइ कियकम्मनिजराभागी । बत्तीसामनयरं, साहू ठाणं विराहतो ।।१२१३।। स्पष्टा ।।१२१३।। निर्दोषत्वे गुणमाह -
आ.नि. वन्दनकनियुक्तिः । वन्दनकदोषाः । गाथा-१२११
१२१३
७२८ [२२४]