________________
आवश्यक- युगपत्प्रभूतानां वन्दनं व्यञ्जनाऽऽवर्त्तादिमीलनेन वा ।४। 'टोलगति' तिडवदुत्प्लत्योत्पत्य वन्दनम् ।५। 'अङ्कशं' अङ्कशवद् कराभ्यां आ.नि. नियुक्तिः * रजोहरणमादाय वन्दनम् ।६। 'कच्छपरिङ्गितं' सूत्रमुञ्चरतः कच्छपवत्पुरः पश्चाच्च रिङ्गतश्चलतो वन्दनम् ।७। ।।१२०८।।
वन्दनकश्रीतिलकाचार्यमच्छुवत्तं मणसा, पउटुं तह य वेइयाबद्धं । भयसा चेव भयंतं, मित्ती गारवकारणा ।।१२०९।।
नियुक्तिः लघुवृत्तिः
वन्दनकदोषाः। - 'मत्स्योद्वृत्तं' एकं वन्दित्वा मत्स्यवत्परावृत्य पार्श्वन द्वितीयस्य वन्दनम् ।७। 'मनसा प्रदुष्टं' द्वेषं वहतो वन्द्यस्यापगुणं वा गृह्णतो
गाथा-१२०९*वन्दनम् । 'वेदिकाबद्धं' जानुनोरुपर्यधः पार्श्वयोरुत्सङ्गे वा हस्तौ निवेश्य एकं वा जानुकरद्वयान्तःकृत्वेति पञ्चधा ।१०। 'बिभ्यद्'*
१२१० गच्छान्निःका[ष्काशयिष्यन्तीति भयाद् वन्दनम् ।११। भजमानं' भजतेऽसौ मामिति वन्दनम् ।१२। 'मैत्र्या' मैत्री भवत्विति वन्दनम् ।१३।। ७२७ गौरवात्' सामाचारीकुशलं मां जानन्त्वन्ये इति वन्दनं ।१४। 'कारणात्' वस्त्राद्यर्थं वन्दनम् । ।।१२०९।।
तेणियं पडिणियं चेव, रुटुं तज्जियमेव य । सढं च हीलियं चेव, तहा विप्पलिउंचियं ।।१२१०।। * 'स्तेनिक' लाघवभयाद् द्रुतं स्तेनवत्केनाप्यदृष्टं वन्दनम् ।१६। 'प्रत्यनीकं' आहारादिकाले वन्दनम् ।१७ । 'रुष्टं' रुष्टस्य गुरोः स्वयं वा *रुष्टेन वन्दनम् ।१८। 'तर्जितं' तर्जन्या गुरुं तर्जयतो वन्दनम् ।१९। 'शठं' शाठ्येन विश्रम्भार्थं वन्दनम्, ग्लानादिव्यपदेशेन वा न सम्यक् * ७२७ *वन्दनम् ।२०। 'हीलितं' किं त्वया वन्दितेनेत्यवज्ञया वन्दनम् ।२१। 'विपरिकुञ्चितं' देशादिकथां कुर्वता वन्दनम् ।२२। ।।।१२१०।। [२२३]