SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः * ओणामा दुवऽहाजायं, आवत्ता बारसेव उ । सीसा चत्तारि गु-त्तीओ तिन्नि दो य पवेसणा ।।१२०४।। आ.नि. एग निक्खमणं चेव, पणवीसं वियाहिया । आवस्सगेहिं परिसुद्धं, किइकम्मं जेहिं कीरई ।।१२०५।। वन्दनक नियुक्तिः स्पष्टे । एते गाथे पुनरुक्तार्थत्वात् क्षेपके इव मन्येते ।।१२०४-१२०५।। एभिः पञ्चविंशत्यावश्यकैः शुद्ध कृतिकर्म कार्यम्, अन्यथा , शुद्धकृतिकर्मद्रव्यकृतिकर्म स्यादित्याह - गुणाः किइकम्मंपि करेंतो, न होइ किइकम्मनिजराभागी । पणवीसामन्त्रयरं, साहू ठाणं विराहिंतो ।।१२०६ ।। वन्दनकस्पष्टा ।।१२०६।। अविराधकगुणानाह - दोषाः । गाथा-१२०४पणवीसा परिसुद्धं, किइकम्मं जो पउंजइ गुरूणं । सो पावइ निव्वाणं, अचिरेण विमाणवासं वा ।।१२०७।। १२०८ स्पष्टा ।।१२०७।। कइ दोसविप्पमुक्कंति द्वात्रिंशद्दोषविशुद्धम् । तानाह - अणाढियं च थद्धं च, पविद्धं परिपिंडियं । टोलगइ अंकुसं चेव, तहा कच्छपरिंगियं ।।१२०८ ।। ७२६ 'अनादृतं' आदरहीनं वन्दनम् ।१। 'स्तब्ध' जात्यादिमदस्तब्धस्य वन्दनम् ।२। 'प्रविद्धं' वन्दनं ददानस्यैव पलायनम् ।३। 'परिपिण्डितं' [२२२] १. 'मन्यते' पल, 'मन्येत' छ, 'मान्यते' ख । ७२६ EER S
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy