________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
*
ओणामा दुवऽहाजायं, आवत्ता बारसेव उ । सीसा चत्तारि गु-त्तीओ तिन्नि दो य पवेसणा ।।१२०४।।
आ.नि. एग निक्खमणं चेव, पणवीसं वियाहिया । आवस्सगेहिं परिसुद्धं, किइकम्मं जेहिं कीरई ।।१२०५।।
वन्दनक
नियुक्तिः स्पष्टे । एते गाथे पुनरुक्तार्थत्वात् क्षेपके इव मन्येते ।।१२०४-१२०५।। एभिः पञ्चविंशत्यावश्यकैः शुद्ध कृतिकर्म कार्यम्, अन्यथा ,
शुद्धकृतिकर्मद्रव्यकृतिकर्म स्यादित्याह -
गुणाः किइकम्मंपि करेंतो, न होइ किइकम्मनिजराभागी । पणवीसामन्त्रयरं, साहू ठाणं विराहिंतो ।।१२०६ ।।
वन्दनकस्पष्टा ।।१२०६।। अविराधकगुणानाह -
दोषाः ।
गाथा-१२०४पणवीसा परिसुद्धं, किइकम्मं जो पउंजइ गुरूणं । सो पावइ निव्वाणं, अचिरेण विमाणवासं वा ।।१२०७।।
१२०८ स्पष्टा ।।१२०७।। कइ दोसविप्पमुक्कंति द्वात्रिंशद्दोषविशुद्धम् । तानाह - अणाढियं च थद्धं च, पविद्धं परिपिंडियं । टोलगइ अंकुसं चेव, तहा कच्छपरिंगियं ।।१२०८ ।।
७२६ 'अनादृतं' आदरहीनं वन्दनम् ।१। 'स्तब्ध' जात्यादिमदस्तब्धस्य वन्दनम् ।२। 'प्रविद्धं' वन्दनं ददानस्यैव पलायनम् ।३। 'परिपिण्डितं'
[२२२] १. 'मन्यते' पल, 'मन्येत' छ, 'मान्यते' ख ।
७२६
EER
S