SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ आवश्यक- * * श्रीतिलकाचार्य लघुवृत्तिः सुत्तत्थबालवुड्ढे, असहुदव्वाइआवईओ य । निस्साणपयं काउं, संथरमाणा वि सीयंति ।।११८८।। सूत्रार्थबालवृद्धाऽसहद्रव्यक्षेत्रकालभावापदो 'निश्राणपदं' आलम्बनं मिषं कृत्वा संस्तरतोऽपि सीदन्ति नित्यवासादि कुर्वन्ति ।।११८८।। आ.नि. वन्दनकनियुक्तिः चैत्यभक्त्यादि द्वारम् । गाथा-१९८८ १९९१ ७२१ ##### आलंबणाण भरिओ, लोगो जीवस्स अजउकामस्स । जं जं पिच्छइ लोए, तं तं आलंबणं कुणइ ।।११८९।।। 'अजउकामस्स' अयतितुकामस्य । शेषं स्पष्टम् ।।११८९ ।। अपि च द्विधा प्राणिनः मन्दश्रद्धास्तीव्रश्रद्धाश्च । तत्र मन्दश्रद्धालम्बनमाह - जे जत्थ जया जइया, बहुस्सुया चरणकरणपन्भट्ठा । जं ते समायरंती, आलंबण मंदसद्धाणं ।।११९०।। 'जइय'त्ति यतयः । शेषं स्पष्टम् ।।११९०।। तीव्रश्रद्धालम्बनमाह - जे जत्थ जया जइया, बहुस्सुया चरणकरणमुजुत्ता । जं ते समायरंती, आलंबण तिव्वसद्धाणं ।।११९१।। स्पष्टा ।।११९१।। अवसितमानुषङ्गिक स्थितमिदं पञ्चानां कृतिकर्म न कार्यमित्याह - K******** ७२१ 藥華藥業樂業樂業樂準準準準準準 .सूत्रं च अर्थक्ष बालक्ष वृद्धच असहश्च द्रव्यक्षेत्रकालभावापदक्ष इति इन्दः, तान् । [२१७]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy