SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ आवश्यक- * उक्तस्तै र्प्यते राज्यं, चिराव्युदाहितोऽथ सः । पशुपाल्यैकया साधोः, सविषं दध्यदापयत् ।५। आ.नि. नियुक्तिः दुष्टाः पुनरमात्यास्ते, सर्वत्राप्यादिशन् पुरे । राजर्षेरस्य युष्माभिर्दातव्यं सविषं दधि ।६। वन्दनकश्रीतिलकाचार्य- हृत्वा तदेवताऽभाणीन्महर्षे ! सविषं दधि । त्यजैतत्त्यक्तमेतेन, पुनर्व्याधिरवर्धत ।७। नियुक्तिः लघुवृत्तिः पुनर्दध्याददे सोऽथ, पुनर्देव्यहरद्विषम् । एवं तत् पृष्टतो लग्ना, देवता सञ्चचार सा ।। विकृतिद्वारे तस्याः प्रमादतोऽन्येधुर्बुभुजे सविषं दधि । तत्तापातः शुभध्यानः, केवलं प्राप्य निर्वृतः ।। उदायनऋषितस्य शय्यातरः कुम्भकारो देवतया तदा । सिनपल्यां कृतो राजा, राजर्षेभक्तिमानिति ।१०। कथा। कुम्भकारकृतमिति, तन्नानाजनि तत्पुरम् । पांशुवृष्ट्या पुनर्वीतभयं सर्व स्थलीकृतम् ।११। गाथा-११८७ ७२० ऋषिहत्याकरमिति, कोपाद्देवतया तया । कारणाद्दधिभुग्युक्तः, कर्तुमालम्बनं न सः ।१२। अथवा - सीयलरुक्खाणुचियं, वएसु विगईगएण जावंतं । हट्ठावि भणंति सढा, किमासि उद्दायणो न मुणी ?।।११८७ ।। ७२० शीतलरुक्षस्याहारस्यानुचितं सरोगत्वादयोग्यम्, व्रजेषु 'विकृत्यगदेन' दध्यौषधेन यापयन्तम्, 'हट्ठावि' समर्था अपि, शठाः किमुदायनो * न मुनिरासीदिति विकृतिगृद्धाः कदालम्बनं कृत्वा सीदन्ति ।।११८७।। केचिञ्च - [२१६]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy