SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ आवश्यकअनियपुत्तायरिओ, भत्तं पाणं च पुष्फचूलाए । उवणीयं भुंजतो, तेणेव भवेण अंतगडो ।।११८४ ।। आ.नि. नियुक्तिः स्पष्टे । कथा च योगसङ्ग्रहेषु वक्ष्यते ।।११८३-११८४।। अमुमालम्बनं कुर्वन्त इदं नेक्षन्ते इत्याह - वन्दनकश्रीतिलकाचार्य नियुक्तिः । लघुवृत्तिः गयसीसगणं ओमे, भिक्खायरिया अपञ्चलं थेरं । न गणंति सहावि सढा, अज्जियलाभं गवसंता ।।११८५।। आर्यिकालाभ स्पष्टा । नवरं भिक्षाचर्यायां 'अप्रत्यलं' असमर्थम् ।।११८५।। विकृतिद्वारमाह - __द्वारम् । भत्तं वा पाणं वा, भुत्तूणं लावलद्धियमसुद्धं । तोऽवजपडिच्छन्ना, उदायणरिसिं ववइसति ।।११८६ ।। विकृतिद्वारम्। 'लावलद्धियं' लौल्योपेतम् । 'अशुद्ध' विकृतिसम्पर्कात् । ततः केनचित्साधुना पृष्टाः सन्तो 'अवधप्रतिच्छन्नाः' पापप्रच्छादिताः,* ७१९ * उदायनऋषिमालम्बनतया व्यपदिशन्ति । कथा चेयं - कथा । आसीदुदायनो नाम, राजा वीतभयाधिपः । राज्ये निवेश्य जामेयं, प्रव्रज्यां स्वयमग्रहीत् ।। गाथा-१९८४ ११८६ भिक्षाहारस्य तस्याभूद्व्याधिवैद्यैरभाणि सः । केवलं दधि भुञ्जीथा, येन व्याधिर्न वर्धते ।२। राजर्षिः स व्रजेष्वस्थात्तत्र यत्सुलभं दधि । सोऽगाद्वीतभयेऽन्येास्तत्र तजामिसूर्नृपः ।३। ७१९ ऊचेऽमात्यः स्वराज्यार्थी, जित एष परीषहैः । राजर्षिराजगामात्र, राज्यं दास्यामि सोऽवदत् ।४। [२१५] 業準準準準準準準業 [畢業準準準準業準準準準準準準準準準體 XXXXXXXXX
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy