________________
आवश्यकचेइयकुलगणसंघ, अनं वा किंचि काउ निस्सं तु । अहवावि अजवयरं, तो सेवंती अकरणिजं ।।११८०।।
आ.नि. नियुक्तिः
वन्दनकअक्षरार्थः स्पष्टः । अयं भावः इह चैत्यप्रतिजागरकः कोऽपि नास्ति ततोऽस्माभिरसंयमः स्वीकृतः । मा भूञ्चैत्यादिव्यवच्छेद: * श्रीतिलकाचार्य-*
नियुक्तिः ।।११८०।। तथा - लघुवृत्तिः
चैत्यभक्तिचेइयपूया किं वइर-सामिणा मुणियपुव्वसारेणं । न कया पुरियाइ तओ, मुक्खंगं सावि हु नूणं ।।११८१।।
द्वारम् । * स्पष्टा । कथा प्रागुक्ता ।।११८१।। वैरस्वामिनमालम्बनं कुर्वाणा इदं नेक्षन्ते मन्दधिय इत्याह -
* आर्यिकालाभओभावणं परेसिं, सतित्थउब्भावणं च वच्छल्लं । न गणंति गणेमाणा, पुवञ्चियपुष्फमहिमं च ।।११८२।।
द्वारम् । - भावान
गाथा-११८०'गणेमाणा' कदालम्बनानि गणयंश्चैत्यवासार्थिनः, 'अपभ्राजनं परेषां' शाक्यानाम्, स्वतीर्थोद्भावनम्, श्रावकाणां वात्सल्यम्, पूर्वावचितैः *
११८३ * पुष्पैजिनमहिमानं आर्यवैरकृतं न गणयन्ति ।।११८२ ।। आर्यिकालाभद्वारमाह - अजियलाभे गिद्धा, सएसु लाभेसु जे असंतुट्ठा । भिक्खायरियाभग्गा, अनियपुत्तं ववइसति ।।११८३।। .
७१८ • 'साहूणं' इति पाठः मुद्रितादर्श ।
[२१४]
७१८
XXX
****
k**********
*****