SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ आवश्यकचेइयकुलगणसंघ, अनं वा किंचि काउ निस्सं तु । अहवावि अजवयरं, तो सेवंती अकरणिजं ।।११८०।। आ.नि. नियुक्तिः वन्दनकअक्षरार्थः स्पष्टः । अयं भावः इह चैत्यप्रतिजागरकः कोऽपि नास्ति ततोऽस्माभिरसंयमः स्वीकृतः । मा भूञ्चैत्यादिव्यवच्छेद: * श्रीतिलकाचार्य-* नियुक्तिः ।।११८०।। तथा - लघुवृत्तिः चैत्यभक्तिचेइयपूया किं वइर-सामिणा मुणियपुव्वसारेणं । न कया पुरियाइ तओ, मुक्खंगं सावि हु नूणं ।।११८१।। द्वारम् । * स्पष्टा । कथा प्रागुक्ता ।।११८१।। वैरस्वामिनमालम्बनं कुर्वाणा इदं नेक्षन्ते मन्दधिय इत्याह - * आर्यिकालाभओभावणं परेसिं, सतित्थउब्भावणं च वच्छल्लं । न गणंति गणेमाणा, पुवञ्चियपुष्फमहिमं च ।।११८२।। द्वारम् । - भावान गाथा-११८०'गणेमाणा' कदालम्बनानि गणयंश्चैत्यवासार्थिनः, 'अपभ्राजनं परेषां' शाक्यानाम्, स्वतीर्थोद्भावनम्, श्रावकाणां वात्सल्यम्, पूर्वावचितैः * ११८३ * पुष्पैजिनमहिमानं आर्यवैरकृतं न गणयन्ति ।।११८२ ।। आर्यिकालाभद्वारमाह - अजियलाभे गिद्धा, सएसु लाभेसु जे असंतुट्ठा । भिक्खायरियाभग्गा, अनियपुत्तं ववइसति ।।११८३।। . ७१८ • 'साहूणं' इति पाठः मुद्रितादर्श । [२१४] ७१८ XXX **** k********** *****
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy