________________
आवश्यक- दसणनाणचरित्ते, तवविणए निकालपासत्था । एए अवंदणिज्जा, जे जसघाई पवयणस्स ।।११९२।। नियुक्तिः
दर्शनज्ञानचारित्राणां तपोविनययोश्च ये नित्यकालपार्श्वस्थाः नित्यकालग्रहणात् कदाचित्प्रमादेपि न दोषः । एते पञ्च अवन्दनीरत्रः, ये* श्रातिलकाचार्य- यशोधातिनः प्रवचनस्य ।।११९२।। पार्श्वस्थादिवन्दने अपायानाह - लघुवृत्तिः
किइकम्मं च पसंसा, सुहसीलजणंमि कम्मबंधाय । जे जे पायठाणा, ते ते उववूहिया हुंति ।।११९३।। स्पष्टा ।।११९३ ।। सुसाधवो वन्दनीया इत्याह -
दसणनाणचरित्ते, तवविणए निञ्चकालमुजुत्ता । एए उ वंदणिज्जा, जे जसकारी पवयणस्स ।।११९४ ।। ७२२
स्पष्टा ।।११९४।। साधुवन्दनगुणानाह -
किइकम्मं च पसंसा, संविग्गजणंमि निजरट्ठाए । जे के वि विरइठाणा, ते ते उबवूहिया हुंति ।।११९५ ।। स्पष्टा ।।११९५ ।। अधुना आचार्यादिभेदेन पञ्च वन्दनीयानाह -
आयरिय उवज्झाए, पवत्ति थेरे तहेव रायणिए । एएसि किइकम्मं, कायव्वं निजरट्ठाए ।।११९६ ।। आचार्यो गणधरः । उपाध्यायः श्रुतपाठक: प्रवर्तको गच्छचिन्तकः । प्रवर्तकनियुक्तानामसूयया प्रमाद्यतां स्थिरकरणान्निरुक्तया स्थविरः ।
आ.नि. वन्दनकनियुक्तिः योग्यायोग्य
वन्दने गुणदोषाः । गाथा-११९२
११९६
XXXXXX KKRXXX XXXXXX
७२२ [२१८]
######