SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ आवश्यकपारंपरप्पसिद्धी, दंसणनाणेहिं होइ चरणस्स । पारंपरप्पसिद्धी, जह होइ तहनपाणाणं ।।११६७।। आ.नि. नियुक्तिः * 'पारम्पर्यप्रसिद्धिः' स्वरूपसत्ता दर्शनज्ञानाभ्यां सकाशाद्भवति चरणस्य । तस्मात्त्रयं प्रमाणम् । लौकिकन्यायोप्यत्र पारम्पर्यप्रसिद्धिर्यथा : वन्दनकश्रीतिलकाचार्य-भवति तथाऽन्नपानयोः प्रतीतैव तथा चाऽन्नार्थी स्थालीन्धनाद्यपि गृह्णाति पानार्थी च द्राक्ष्याद्यपि, अतस्वयमपि प्रधानम् ।।११६७।। पर: * नियुक्तिः लघुवृत्तिः यदि त्रयमपि प्रधानं तत्कथं चारित्रमेव प्रशस्यते ? आचार्य आह - कस्यद्वारम् जम्हा दंसणनाणा, संपुत्रफलं न दिति पत्तेयं । चारित्तजुया दिति उ, विसिस्सए तेण चारित्तं ।।११६८।। दर्शनद्वारम् स्पष्टा ।।११६८।। आह विशेष्यतां चारित्रं किन्तु - सद्रत्नत्रयी योगः। उजममाणस्स गुणा, जह हुंति ससत्तिओ तवसुएसुं । एमेव जहासत्ती, संजममाणे कहं न गुणा ।।११६९ ।। गाथा-११६७उद्यच्छत: स्वशक्तितस्तपःश्रुतयोर्यथा गुणा भवन्ति । एवमेव यथाशक्ति संयमं कुर्वति कथं न गुणाः ।।११६९ ।। अथाऽविकल-* ११७० संयमानुष्ठानरहितो विराधकस्तन्नेत्याह - अनिगृहंतो विरियं, न विराहेइ चरणं तवसुएसुं । जइ संजमेऽवि विरियं, न निगूहिज्जा न हाविजा ।।११७०।। ७१३ तपःश्रुतयोर्विषये वीर्य सामर्थ्यमनिगूहन्न चरणं विराधयति । यदि संयमेपि पृथिव्यादिरक्षणादौ 'वीर्य' सामर्थ्यमुपयोगादिरूपं न निगृहयेत्, * न संयम हापयेत् खण्डयेत् ।।११७०।। [२०९]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy