________________
आवश्यक- * नारकतिर्यगेकेन्द्रियेभ्य उद्वृत्तो यथा जीव: सिध्यति तथोद्वर्त्तनमजानाना इति योगः । इयमत्र भावना-ज्ञानदर्शनभावेऽपि नारकास्तिर्यञ्चश्च आ.नि. नियुक्ति: ज्ञानदर्शनरहिता अपि चैकेन्द्रियाः, (८०००) अनन्तरं मनुष्यभवं प्राप्य चारित्रलाभे एव सति सिध्यन्ति । तस्माञ्चारित्रमेव प्रधानम् * वन्दनकश्रीतिलकाचार्य-*।।११६४।। चारित्रमेव समर्थयन्नाह -
नियुक्तिः लघुवृत्तिः
कस्यद्वारम् सुट्ठवि सम्मदिट्ठी न, सिज्झई चरणकरणपरिहीणो । जं चेव सिद्धिमूलं, मूढो तं चेव नासेइ ।।११६५।।
दर्शनद्वारम् । * पूर्वार्धं स्पष्टम् । यदेव मूलं चरणकरणम्, मूढस्तदेव नाशयत्यनासेवनया ।।११६५।। किञ्चायं केवलदर्शनपक्षः सुसाधोर्न भवति ।*
* सद्रत्नत्रयीयोगः। * अचारित्रस्यैव स्यादित्याह -
गाथा-१९६५७१२ दसणपक्खो सावय, चरित्तभट्टे य मंदधम्मे य । दसणचरित्तपक्खो, समणे परलोयकंखंमि ।।११६६।।
१९६६ * दर्शनपक्षः सुश्रावके चारित्रभ्रष्टे मन्दधर्म च पार्श्वस्थादौ । दर्शनचारित्रपक्षः श्रमणे परलोककाङ्क्षिणि, दर्शनसहचरत्वात् ज्ञानमप्यत्र - * गृह्यते ।।११६६ ।। परः - यद्येवं चारित्रं पुनः पुनः प्रधानं भवता वर्ण्यते तर्हि तदेवास्त्वलं ज्ञानदर्शनाभ्याम् । आचार्यः तस्यापि * तद्व्यतिरेकेणासम्भवादित्याह -
७१२ [२०८]
***
準準準準準準準準準準準準
*****