SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति: श्रीतिलकाचार्य लघुवृत्तिः ७११ दसारसीहस्स य से णियस्स पेढालपुत्तस्स य सञ्चइस्स । अणुत्तरा दंसणसं-पया तया विणा चरित्तेण हरं गई गया । । ११६१ । । स्पष्टा । ।११६१ ।। किञ्च - सव्वा ओवि गईओ, अविरहिया नाणदंसणधरेहिं । ता मा कासि पमायं, नाणेण चरितहीणेण । ।११६२ ।। सम्यक्त्वश्रुतसामायिके सर्वास्वपि गतिषु स्त एव । मुक्तिकारणं तु चारित्रं मनुष्यगतावेव । तञ्च मानुष्यकं प्राप्य चारित्ररहितेन ज्ञानेन * मा प्रमादं कार्षीः । किन्तु चारित्रसहितेन ज्ञानेन ज्ञानसहचरत्वाद्दर्शनेन च सर्वथोद्यमः कार्यः ।। ११६२ । । निश्चितं च सम्यक्त्वं चारित्रवत एव भवतीत्याह संमत्तं अचरित्तस्स, हुज्ज भयणाइ नियमसो नत्थि । जो पुण चरित्तजुत्तो, तस्स उ नियमेण संमत्तं । । ११६३ ।। सम्यक्त्वमचारित्रस्य भजना, भवेद्वा न वा । नाऽत्र नियमोऽस्ति । यः पुनश्चारित्रयुक्तः तस्य नियमेन सम्यक्त्वं भवत्येव । ।११६३ ।। जिणवयणबाहिरा, भावणाहिं उव्वट्टणं अयाणंता । नेरइयतिरियएगिं दिएहिं जह सिज्झई जीवो । । ११६४ । । 'जिनवचनबाह्या' यथावस्थितागमज्ञानरहिताः | 'भावणाहिं' ज्ञानदर्शनभावनाभ्यां तत्तन्मतिका मोक्षमिच्छन्तीति शेषः १. 'रहिएण' ख 'हीणेणं' छ पल, 'हिएणं' प । २. 'ज्ञानेन' ख । ******* आ.नि. वन्दनक निर्युक्तिः कस्यद्वारम् चारित्रद्वारम् । गाथा- ११६१ १९६४ ७११ [२०७]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy