________________
आवश्यक
निर्युक्ति: श्रीतिलकाचार्य
लघुवृत्तिः
७११
दसारसीहस्स य से णियस्स पेढालपुत्तस्स य सञ्चइस्स । अणुत्तरा दंसणसं-पया तया विणा चरित्तेण हरं गई गया । । ११६१ । । स्पष्टा । ।११६१ ।। किञ्च -
सव्वा ओवि गईओ, अविरहिया नाणदंसणधरेहिं । ता मा कासि पमायं, नाणेण चरितहीणेण । ।११६२ ।।
सम्यक्त्वश्रुतसामायिके सर्वास्वपि गतिषु स्त एव । मुक्तिकारणं तु चारित्रं मनुष्यगतावेव । तञ्च मानुष्यकं प्राप्य चारित्ररहितेन ज्ञानेन * मा प्रमादं कार्षीः । किन्तु चारित्रसहितेन ज्ञानेन ज्ञानसहचरत्वाद्दर्शनेन च सर्वथोद्यमः कार्यः ।। ११६२ । । निश्चितं च सम्यक्त्वं चारित्रवत एव भवतीत्याह
संमत्तं अचरित्तस्स, हुज्ज भयणाइ नियमसो नत्थि । जो पुण चरित्तजुत्तो, तस्स उ नियमेण संमत्तं । । ११६३ ।। सम्यक्त्वमचारित्रस्य भजना, भवेद्वा न वा । नाऽत्र नियमोऽस्ति । यः पुनश्चारित्रयुक्तः तस्य नियमेन सम्यक्त्वं भवत्येव । ।११६३ ।। जिणवयणबाहिरा, भावणाहिं उव्वट्टणं अयाणंता । नेरइयतिरियएगिं दिएहिं जह सिज्झई जीवो । । ११६४ । । 'जिनवचनबाह्या' यथावस्थितागमज्ञानरहिताः | 'भावणाहिं' ज्ञानदर्शनभावनाभ्यां तत्तन्मतिका मोक्षमिच्छन्तीति शेषः १. 'रहिएण' ख 'हीणेणं' छ पल, 'हिएणं' प । २. 'ज्ञानेन' ख ।
*******
आ.नि.
वन्दनक
निर्युक्तिः
कस्यद्वारम्
चारित्रद्वारम् । गाथा- ११६१
१९६४
७११ [२०७]