SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ आवश्यक- संजमजोएसु सया, जे पुण संतविरियाऽवि सीयंति । कह ते विसुद्धचरणा, बाहिरकरणालसा संता ।।११७१।। नियुक्तिः बाह्यकरणालसाः प्रतिलेखनादिक्रियारहिताः ।।११७१।। ये त्वालम्बनमाश्रित्य बाह्यकरणालसाः स्युस्तेषु का वार्तेत्याह - श्रीतिलकाचार्य-* आलंबणेण केणइ, जे मन्ने संजमं पमायंति । न हु तं होइ पमाणं, भूयस्थगवेसणं कुज्जा ।।११७२।। लघुवृत्तिः आलम्बनेन केनचिदहं मन्ये ये संयम प्रमादयन्ति, नैव तदालम्बनं प्रमाणम् । भूतार्थगवेषणं तत्त्वार्थान्वेषणं कुर्यात्, यद्यपुष्टमालम्बनमशुद्ध* चरणाः पुष्टं चेद्विशुद्धचरणाः ।।११७२।। आह - आलम्बनात्को विशेष इति दृष्टान्तमाह - । सालंबणो पडतोवि, अप्पगं दुग्गमेऽवि धारेइ । इय सालंबणसेवा, धारेइ जई असढभावं ।।११७३।। ७१४ दृढवल्लयाद्यालम्बनो दुर्गमेऽपि विषमेऽपि गर्तादौ धारयति यतिं संसारावटे पतन्तम् ।।११७३।। ___ आलंबणहीणो पुण, निवडइ खलिओ अहे दुरुत्तारे । इय निक्कारणसेवी, पडइ भवोहे अगाहमि ।।११७४ ।। स्पष्टा ।।११७४ ।। गतं दर्शनद्वारम् । नित्यवासस्यावसरः - आ.नि. वन्दनक नियुक्तिः कस्यद्वारम् दर्शनद्वारम् । सालम्बन सेवा। गाथा-११७१ ११७४ *****E ७१४ [२१०] १. 'यतिः' प । ल ल - अयं शब्दो नास्ति । २. 'अहो' ख प ।. ।।१९०८।। गाथाया दर्शनद्वारम् । RE
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy