SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ आवश्यकआलएणं विहारेणं, ठाणाचंकमेणण य । सक्का सुविहिओ नाउं, भासा वेणइएण य ।।११४९।। आ.नि. नियुक्तिः वन्दनकस्पष्टा ।।११४९।। एवमाचार्येणोक्ते पर आह - श्रीतिलकाचार्य नियुक्तिः लघुवृत्तिः आलएणं विहारेणं, ठाणाचंकमणेण य । न सक्को सुविहिओ नाउं, भासा वेणइएण य ।।११५०।। कस्यद्वारम् न शक्यः सुविहितो ज्ञातुम्, उदायिनृपमारकादिभिर्व्यभिचारात् । तथाऽसंयता अपि लोकवञ्चनार्थ संयतवशेष्टन्ते । संयता अपि ज्ञानद्वारम् । * कारणतोऽसंयतवदिति ।।११५०।। किं च - गाथा-११४९भरहो पसन्नचंदो, अभितरबाहिरं उदाहरणं । दोसुप्पत्ति गुणकरं, न तेसि करणं भवे बझं ।।११५१।। ११५१ ७०७ ___ आलयादिभिः सुविहिताज्ञाने भरत आभ्यन्तरमुदाहरणम् । प्रसन्नचन्द्रश्च बाह्यम् । गृहिवेषोऽपि भरतः केवली । साधुवेषोऽपि प्रसन्नचन्द्रः । सप्तमपृथिवीबद्धायुष्कः । तत्किं ज्ञायते । न तयोराद्यस्य बाह्यकरणं दोषोत्पत्तिकारकम्, न द्वितीयस्य गुणकारकम्, तस्मात्सर्वस्यान्तःकरणं प्रमाणम् । तञ्च बाह्यलिङ्गे दुर्जेयम् । अतो मौनमेव श्रेयः ॥११५१॥ इत्थं तीर्थाङ्गभूतव्यवहारनयाऽनपेक्षस्य परस्य पारत्रिकापाय-* ७०७ *दर्शनायाचार्य आह - [२०३] **#### REkkkkk
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy