________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
M
आउजनदृकुसलावि, नट्टिया तं जणं न तोसेइ । जोगं अजुंजमाणी, निंदं खिसं च सा लहइ ।।११४५।।
आ.नि.
वन्दनकन पुनर्द्रव्यम् ।।११४५ ।। दृष्टान्तदाान्तिकयोजनामाह -
नियुक्तिः इय लिंगनाणसहिओ, काइयजोगं न जंजुई जो उ । न लहइ स मुक्खसुक्खं, लहइ य निंदं सपक्खाओ ।।११४६ ।।
कस्यद्वारम् स्पष्टा ।।१९४६ ।। चरणरहितं ज्ञानमकिञ्चित्करमित्यर्थे बहवो दृष्टान्ताः सन्तीति पुनदृष्टान्तमाह -
ज्ञानद्वारम् । जाणतो वि हु तरिउं, काइयजोगं न जुंजइ जो उ । सो बुज्झइ सोएणं, एवं नाणी चरणहीणो ।।११४७ ।। गाथा-११४५
११४८ एवमसहायज्ञाने निराकृते, ज्ञानचरणोभयपक्षे समर्थिते सति परः प्राह -
गुणाहिए वंदणयं, छउमत्थो गुणागुणे अयाणंतो । वंदिज्ज व गुणहीणं, गुणाहियं वावि वंदावे ।।११४८।। गुणाधिके वन्दनं कार्यम् । छन्दस्थगुणागुणान्न जानाति । गुणहीनं वन्देत । तद्वन्दनेन तद्गताऽगुणानुज्ञादोषः । गुणाधिकं वाऽपि वन्दयेत. ततो विनयभङ्गः । तस्मान्न कोऽपि वन्द्यः ।।११४८।। इति परेणोक्ते गुणाधिकपरिज्ञानकारणान्याचार्य आह -
७०६
[२०२] .आतोद्यनाट्यकुशलाऽपि नर्तिका ।
७०६
RRXXX