SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः M आउजनदृकुसलावि, नट्टिया तं जणं न तोसेइ । जोगं अजुंजमाणी, निंदं खिसं च सा लहइ ।।११४५।। आ.नि. वन्दनकन पुनर्द्रव्यम् ।।११४५ ।। दृष्टान्तदाान्तिकयोजनामाह - नियुक्तिः इय लिंगनाणसहिओ, काइयजोगं न जंजुई जो उ । न लहइ स मुक्खसुक्खं, लहइ य निंदं सपक्खाओ ।।११४६ ।। कस्यद्वारम् स्पष्टा ।।१९४६ ।। चरणरहितं ज्ञानमकिञ्चित्करमित्यर्थे बहवो दृष्टान्ताः सन्तीति पुनदृष्टान्तमाह - ज्ञानद्वारम् । जाणतो वि हु तरिउं, काइयजोगं न जुंजइ जो उ । सो बुज्झइ सोएणं, एवं नाणी चरणहीणो ।।११४७ ।। गाथा-११४५ ११४८ एवमसहायज्ञाने निराकृते, ज्ञानचरणोभयपक्षे समर्थिते सति परः प्राह - गुणाहिए वंदणयं, छउमत्थो गुणागुणे अयाणंतो । वंदिज्ज व गुणहीणं, गुणाहियं वावि वंदावे ।।११४८।। गुणाधिके वन्दनं कार्यम् । छन्दस्थगुणागुणान्न जानाति । गुणहीनं वन्देत । तद्वन्दनेन तद्गताऽगुणानुज्ञादोषः । गुणाधिकं वाऽपि वन्दयेत. ततो विनयभङ्गः । तस्मान्न कोऽपि वन्द्यः ।।११४८।। इति परेणोक्ते गुणाधिकपरिज्ञानकारणान्याचार्य आह - ७०६ [२०२] .आतोद्यनाट्यकुशलाऽपि नर्तिका । ७०६ RRXXX
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy