SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ आवश्यक तम्हा न बज्झकरणं, मज्झपमाणं न यावि चारित्तं । नाणं मज्झ पमाणं. नाणे य ठियं जओ तित्थं ।।११४२।।* आ.नि. नियुक्तिः बाह्यकरणं पिण्डविशुध्यादि । किं च दर्शनमपि भाव एव 'सम्यक्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इति वचनात् । तच्च दर्शनं द्विधा । वन्दनकश्रीतिलकाचार्य* अधिगमजं नैसर्गिकं च ।।११४२।। इदमपि ज्ञानायत्तोदयमित्याह - नियुक्तिः लघुवृत्तिः कस्यद्वारम् नाऊण य सब्भावं, अहिगमसंमंपि होइ जीवस्स । जाईसरणनिसग्गु-ग्गयावि न निरागमा दिट्ठी ।।११४३।।। ज्ञानद्वारम् । * 'सतां' जीवादितत्त्वानां 'भावः' स्वरूपं सद्भावस्तम् । तथा जातिस्मरणनिसर्गोद्गतापि दृष्टिदर्शनं 'न निरागमा' न ज्ञानरहिता । गाथा-११४२ नैसर्गिकदर्शनमपि ज्ञानायत्तोदयमिति ज्ञानं प्रधानम् । तस्मात् ज्ञानिन एव कृतिकर्म कार्यम् ।।११४३।। इति ज्ञानवादिनोक्ते आचार्य * ११४४ ७०५ आह - __ नाणं सविसयनिययं, न नाणमित्तेण कजनिप्फत्ती । मग्गनू दिलैतो, होइ सचिट्ठो अचिट्ठो य ।।११४४।। ज्ञानं 'स्वविषये' प्रकाशनरूपे 'नियतं' व्यापृतम् । अत्र मार्गज्ञो दृष्टान्तो भवति । मार्ग पाटलिपुत्रादेर्जानाति । परं य: 'सचेष्टः' सगमन: * *स प्राप्नोति नाचेष्टः । तथा ज्ञानवानपि संयमक्रियोद्यत एव मोक्षं गच्छति, नान्यथा ।।११४४ ।। अत्रेव दृष्टान्तान्तरमाह - ७०५ [२०१] ******
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy