SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Maar विचार: आवश्यक- रूपं पत्तेयबुहा, टंकं जे लिंगधारिणो समणा । दव्वस्स य भावस्स य, छेओ समणो समाओगे ।।११४०।। आ.नि. नियुक्तिः * रूपं प्रत्येकबुद्धाः शुद्धभावलिङ्गाः, अन्तर्मुहूर्तमगृहीतद्रव्यलिङ्गाः । तृतीयभङ्गाक्षेपः । टङ्क समाक्षरं ये अशुद्धभावलिङ्गा द्रव्यलिङ्गिनः * वन्दनकश्रीतिलकाचार्यश्रमणा इत्यनेन द्वितीयभङ्गः । समाहताक्षरटङ्कशुद्धरूपकल्पद्रव्यभावलिङ्गसमायोगे छेकः । शोभनः श्रमणः । एतेन चतुर्थभङ्गः ।* नियुक्तिः लघुवृत्तिः कस्यद्वारम् एतद्विपरीतोऽश्रमणः शाक्यादिराद्यभङ्गः । व्याख्यातं वैडूर्यद्वारम् । ज्ञानद्वारमाह - इह कश्चित् 'पढमं नाणं तउ दया' । 'जं अन्नाणी कम्मं * खवेइ' । सूई जहा ससुत्ता न नस्सइ कयवरंमि पडिया वि । जीवो तहा ससुत्तो न नस्सइ गओवि संसारे ।१। इत्याद्यागमात् ज्ञानप्रधानत्वेन * ज्ञानिन एव वन्दनं देयमिति वक्ति । अनन्तरगाथायां च द्रव्यभावलिङ्गवतः साधोयमित्युक्ते सत्याह - रूपकदृष्टान्तः ७०४ कामं चरणं भावो, तं पुण नाणसहिओ समाणेई । न य नाणं तु न भावो, तेन र नाणिं पणिवयामो ।।११४१।। ज्ञानद्वारम् । __काम-अनुमतम्, चरणं भावः - शुद्धः सर्वविरत्यध्यवसायः । परं तदपि चरणं ज्ञानसहितमेव पुमान् समापयति । इदमित्थं कार्यमिति * गाथा गाथा-११४० ११४१ ज्ञानादेव ज्ञायते तस्मात्तदेव प्रधानम् । न च पुनर्ज्ञानं न भावः किन्तूभयोर्मिलितयोः साध्यसाधकत्वेनोपचारादेक्यमेव । तेन कारणेन, र: * पूरणे, ज्ञानिनं प्रणिपतामः ।।११४१।। तथा बाह्यकरणयुक्तोऽप्यज्ञानी अचारित्र एवेत्याह - ७०४ . ।।११०८।। गाथाया द्वारम् । [२००]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy