________________
आवश्यक- जह वेडंबगलिंग, जाणंतस्स नमउ हवइ दोसो । निद्धंधसं पि नाऊण, वंदमाणे धुवो दोसो ।।११३८।।
आ.नि. नियुक्तिः यथा विडम्बकलिङ्गं भाण्डादिकृतं यतिवेषं जानतो नमतो भवति प्रवचनहीलादोषः । एवं 'निद्धंधसं' पार्श्वस्थादिकं ज्ञात्वा वन्दमाने ध्रुवो *
वन्दनकश्रीतिलकाचार्य-* दोषः इति द्रव्यलिङ्गमवन्द्यम् । तथा भावलिङ्गमपि द्रव्यलिङ्गरहितमवन्द्यमेव । भावलिङ्गग द्रव्यलिङ्गं वन्द्यते । तस्यैव साध्यसाधकत्वात् ।
नियुक्तिः लघुवृत्तिः ।।११३८।। अत्र रूपकदृष्टान्तमाह -
कस्यद्वारम्
लिङ्गमात्रनतो रूप्पं टंक विसमा-हयक्खरं नवि य रूयओ छेओ । दुन्हं पि समाओगे, रूवो छेयत्तणमुवेइ ।।११३९ ।।
दोषाः रूपं-नाणकद्रव्यम्; टकं - समाक्षरन्यासकारि । विषमाक्षराहतं विपर्ययनिविष्टाक्षरं चेन्नैव रूपकश्छेक: । द्वयोः शुद्धरूप७०३ कसमाहताक्षरटङ्कयो: समायोगे सति रूपकश्छेको भवतीत्यक्षरार्थः । इह चतुर्भङ्गी - रूपमशुद्धं टकं विषमाक्षराहतमित्येकः। रूपमशुद्धं *
गाथा-११३८*टकं समाक्षराहतमिति द्वितीयः । रूपं शुद्धं टङ्क विषमाहताक्षरमिति तृतीयः । शुद्ध रूपं टकं समाहताक्षरमिति चतुर्थः । प्रथमे शाक्यादयः, *
१९३९ - अशुद्धोभयरूपत्वात् द्वितीये पार्श्वस्थादयोऽशुद्धभावलिङ्गत्वात् । तृतीये प्रत्येकबुद्धाः, अन्तर्मुहूर्तमगृहीतद्रव्यलिङ्गाः । चतुर्थे सुसाधवः शीलयुक्ताः । ततश्च यथा भङ्गत्रयवर्ती रूपकोऽछेको लोकेऽग्राह्यः । चतुर्थभङ्गवर्ती च ग्राह्यः । एवं भङ्गत्रयवर्तिनः पुरुषाः, ओघतो न*
७०३ *नमस्कार्याः । चतुर्थभङ्गवर्तिन एव नमस्कार्याः ।।११३९ ।। दृष्टान्तदाटन्तिकयोर्योजनामाह -
[१९९] १'रूष्य' ख । २. 'विषमाक्षरांतहतं' ख 'विषमाहताक्षरं' प । ३. 'यस्त' ख ल, । ४. 'लोको' ल, 'लोकाग्राह्याः' प, 'लोक' ल, ।
'
व
रूपकटष्टान्तः।