SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ आवश्यक- जह वेडंबगलिंग, जाणंतस्स नमउ हवइ दोसो । निद्धंधसं पि नाऊण, वंदमाणे धुवो दोसो ।।११३८।। आ.नि. नियुक्तिः यथा विडम्बकलिङ्गं भाण्डादिकृतं यतिवेषं जानतो नमतो भवति प्रवचनहीलादोषः । एवं 'निद्धंधसं' पार्श्वस्थादिकं ज्ञात्वा वन्दमाने ध्रुवो * वन्दनकश्रीतिलकाचार्य-* दोषः इति द्रव्यलिङ्गमवन्द्यम् । तथा भावलिङ्गमपि द्रव्यलिङ्गरहितमवन्द्यमेव । भावलिङ्गग द्रव्यलिङ्गं वन्द्यते । तस्यैव साध्यसाधकत्वात् । नियुक्तिः लघुवृत्तिः ।।११३८।। अत्र रूपकदृष्टान्तमाह - कस्यद्वारम् लिङ्गमात्रनतो रूप्पं टंक विसमा-हयक्खरं नवि य रूयओ छेओ । दुन्हं पि समाओगे, रूवो छेयत्तणमुवेइ ।।११३९ ।। दोषाः रूपं-नाणकद्रव्यम्; टकं - समाक्षरन्यासकारि । विषमाक्षराहतं विपर्ययनिविष्टाक्षरं चेन्नैव रूपकश्छेक: । द्वयोः शुद्धरूप७०३ कसमाहताक्षरटङ्कयो: समायोगे सति रूपकश्छेको भवतीत्यक्षरार्थः । इह चतुर्भङ्गी - रूपमशुद्धं टकं विषमाक्षराहतमित्येकः। रूपमशुद्धं * गाथा-११३८*टकं समाक्षराहतमिति द्वितीयः । रूपं शुद्धं टङ्क विषमाहताक्षरमिति तृतीयः । शुद्ध रूपं टकं समाहताक्षरमिति चतुर्थः । प्रथमे शाक्यादयः, * १९३९ - अशुद्धोभयरूपत्वात् द्वितीये पार्श्वस्थादयोऽशुद्धभावलिङ्गत्वात् । तृतीये प्रत्येकबुद्धाः, अन्तर्मुहूर्तमगृहीतद्रव्यलिङ्गाः । चतुर्थे सुसाधवः शीलयुक्ताः । ततश्च यथा भङ्गत्रयवर्ती रूपकोऽछेको लोकेऽग्राह्यः । चतुर्थभङ्गवर्ती च ग्राह्यः । एवं भङ्गत्रयवर्तिनः पुरुषाः, ओघतो न* ७०३ *नमस्कार्याः । चतुर्थभङ्गवर्तिन एव नमस्कार्याः ।।११३९ ।। दृष्टान्तदाटन्तिकयोर्योजनामाह - [१९९] १'रूष्य' ख । २. 'विषमाक्षरांतहतं' ख 'विषमाहताक्षरं' प । ३. 'यस्त' ख ल, । ४. 'लोको' ल, 'लोकाग्राह्याः' प, 'लोक' ल, । ' व रूपकटष्टान्तः।
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy