________________
आवश्यक- कामं उभयाभावो, तहवि फलं अत्थि मणविसुद्धीउ । तीइ पुणमणविसुद्धीइ, कारणं हुंति पडिमाओ ।।११३५।। * आ.नि. नियुक्ति: 'काम' अनुमतं । 'उभयाभावः' प्रतिमासु । 'तथापि फलं' पुण्यरूपं मनोविशुध्यास्ति । परः - तर्हि मनोविशुद्ध्यैव फलम्, किं* श्रीतिलकाचार्य- प्रतिमया ? आचार्यः मनोविशुद्धेः कारणं प्रतिमा । परः - लिङ्गमपि प्रतिमावन्मनोविशुद्धिकारणं भविष्यति ।।११३५ ।। आचार्य आह -* लघुवृत्तिः * जइवि य पडिमाउ जहा, मुणिगुणसंकप्पकारणं लिंगं । उभयमवि अस्थि लिंगे, न य पडिमासूभयं अस्थि ।।११३६ ।।*
वन्दनविचारः।
गाथा-१९३५* यद्यपि प्रतिमा यथा तथा मुनिगुणसङ्कल्पकारणं द्रव्यलिङ्गं तथापि प्रतिमाभिः सह न साधर्म्यम्, यत: उभयमप्यस्ति लिङ्गे सावद्यकर्म*
११३७ * निरवद्यकर्म च । तत्र निरवद्यकर्मयुक्ते यो मुनिगुणसङ्कल्पः, स सम्यग् पुण्यफलः, यः पुनः सावद्यकर्मयुक्ते मुनिगुणसङ्कल्पः, स विपर्यास-* ७०२ * सङ्कल्पः क्लेशफलः । न च प्रतिमासूभयमस्ति, तन्न तासु क्लेशफलो विपर्याससंकल्पः । पर: - तर्हि सम्यक्संकल्पोपि शुभफलो न भविष्यति । *आचार्य: - न, जिनगुणाऽध्यारोपेण प्रवृत्तेर्न शुभफलाभाव इति ।।११३६ ।।
नियमा जिणेसु य गुणा, पडिमाउ दिस्स जो मणे कुणइ । अगुणे उ वियाणतो, कं नमउ गुणं मणे काउं? ।।११३७।।* पूर्वार्धं स्पष्टम् । पार्श्वस्थादीनामगुणान् जानन कं गुणं मनसि कृत्वा नमतु ? ॥११३७ ।। अथाऽन्यगुणानारोप्य नमतु, न, तेषां सावध-* ७०२ क्रियत्वेनारोपायोग्यत्वात् । अयोग्येप्याऽऽरोप्य नमतो दोषदर्शनादित्याह -
[१९८]