________________
आवश्यक
आ.नि. नमस्कार
मन्यते । तदन्तर्गतत्वान्नमस्कारोऽप्यनुत्पन्नः । शेषाणां व्यवहारादीनां विशेषग्राहीत्वादुत्पन्नः, विशेषाणां उत्पादव्ययधर्मत्वात् । सङ्ग्रहस्तु निर्युक्तिः * विशेषाग्राहित्वादादिनैगमेऽन्तर्भाव्यः । यद्युत्पन्नस्तर्हि कुत इत्याह- 'त्रिविधस्वामित्वात्' त्रिविधकारणत्वात् ।।८८८ ।। कारणत्रयमेवाह- * श्रीतिलकाचार्य * समुट्ठाण वायणा, लद्धिओ य पढमे नयत्तिए तिविहं । उज्जसुय पढमवज्जं, सेसनया लद्धिमिच्छंति ।।८८९ ।। लघुवृत्तिः
निर्युक्तिः ।
समुत्तिष्ठति सर्वमस्मादिति ‘समुत्थानं' देहः । 'वाचना' परतः श्रवणम् । 'लब्धि 'स्तदावरणकर्मक्षयोपशमः । एतत्रिविधं कारणं * उत्पत्तिद्वारम् । नमस्कारस्य प्रथमे शुद्धनयत्रये । अशुद्धाद्यनैगमस्य सङ्ग्रहस्य चाऽनुत्पन्नो नमस्कारः । ऋजुसूत्र: 'प्रथमवर्जं' प्रथमं समुत्थानं मुक्त्वा, * निक्षेपपदपदार्थवाचनां लब्धिं च कारणद्वयमेवेच्छति, एतयोरभावे समुत्थानस्याकारणत्वात् । शेषनयाः शब्दादयो लब्धिमेवेच्छन्ति, तदभावे वाचनाया * अप्यकारणत्वात् ।।८८९ । । निक्षेपमाह -
द्वाराणि ।
गाथा-८८९
20
८९०
निह्राइ दव्व भावो वउत्तं जं कुञ्ज सम्मदिट्ठीओ । नेवाइयं पयं दव्व-भावसंकोयणपयत्थो ।।८९० ।। निह्नवादेर्द्रव्यनमस्कारः, द्रव्यार्थो वा । अत्रोदाहरणं -
वसन्तपुरमित्यास्ते, स्वर्णश्रीयुक् समुद्रवत् । जितशत्रुर्जितशत्रुर्नृपो राज्ञी च धारिणी ॥१॥ उपराजं गवाक्षस्था, पश्यन्ती धारिणी पथः । द्रमकं कञ्चिदालोक्य, सानुकम्पाऽवदत्ततः ॥२॥ सम्पूर्ण पूरयन्त्यब्धिं, नद्यो देव ! यथा तथा । मुहुर्ददति देशादीन् राजन्यानां नृपा अपि ॥ ३ ॥
५०७
*******
५०७
[३]