________________
आवश्यक
इमे च गुणाः - नियुक्तिः
निद्दोसं सारवन्तं च, हेउजुत्तमलंकियं । उवणीयं सोवयारं च, मियं महुरमेव य ।।८८५।। श्रीतिलकाचार्यलघुवृत्तिः
अन्ये गुणाः -
अप्पक्खरमसंदिद्धं, सारवं विस्सओमुहं । अत्थोभमणवजं च, सुत्तं सवण्णुभासियं ।।८८६ ।। इदानीं सामायिकसूत्रं वाच्यम् । तञ्च पञ्चपरमेष्ठिनमस्कारपूर्वकमुच्यते । अतो नमस्कारनियुक्तिप्रस्तावनामाह -
उप्पत्ती निक्खेवो, पयं पयत्थो परूवणावत्थू । अक्खेव पसिद्धि कमो, पओयणफलं नमुक्कारो ।।८८७॥[द्वारगाथा] * ५०६
उत्पत्तिनिक्षेपः-पद-पदार्थ:-प्ररूपणा-वस्तु-आक्षेपः-प्रसिद्धि:-क्रमः-प्रयोजनं-फलं च । एभिरेकादशभिरैनमस्कारश्चिन्त्य इत्यर्थः ।।८८७।। * उत्पत्तिद्वारमाह -
उप्पन्नाणुप्पनो, इत्थ नया आइनेगमस्सऽणुप्पन्नो । सेसाणं उप्पन्नो, जइ कत्तो ? तिविहसामित्ता ।।८८८॥ उप्पन्नानुत्पन्नो नमस्कारः । कथं ? अत्र नयाः सप्त नैगमादयः । आद्यो द्विधा सर्वग्राही देशग्राही च । तत्रादिनैगमः सामान्यमेव नित्यं *
आ.नि. नमस्कारनियुक्तिः। उत्पत्तिद्वारम्। गाथा-८८५
८८८
「華華華華華畢業藥華藥華藥業華華藥業業藥業業辦業
**
業業準準
*******