SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः परियायपरिसपुरिसं, खित्तं कालं च आगमं नाउं । कारणजाए जाए, जहारिहं जस्स जं जुग्गं ।। ११२९ ।। अक्षरार्थः स्पष्टः । । ११२९ ।। अवयवार्थ भाष्यकृदाह - भा. परियार बंभचेरं, परिस विणीया से पुरिस नया वा । कुलकज्जादायत्ता, आघवउ गुणागमसुयं वा । । २०५ ।। पर्यायो ब्रह्मचर्यं तद्बहुकालं पालितं येन 'परिषत्' साधुसंहतिर्विनीता 'से' अस्य 'पुरिस नच्चा वा' पुरुषं ज्ञात्वा वा । कुलकार्यादीन्यस्य आयत्तानि । 'आख्याता' तत्र क्षेत्रे प्रसिद्धः तद्बलेन तत्र स्थीयते । 'गुणा' अवमादौ प्रतिजागरणादयः । ' आगमः ' श्रुतं सूत्रार्थोभयरूपं तदस्यास्तीति ज्ञात्वा । खित्तंमि संवसिज्ज, जस्स पभावेण निरुवसग्गं तु । ओमंमिय पडितप्पइ, साहूणं आगमनूणं ११ । एवं विहस्स कुज्जा, * उप्पन्ने कारणप्पगारंमि । कलिऊण जहाजुग्गं, वायाईणि उ समग्गाई । २ । अन्यकर्तृकमपीदं गाथाद्वयं सोपयोगमिति लिखितम् । ७०० एयाइं अकुव्वंतो, जहारिहं अरिहदेसिए मग्गे । न हवइ पवयणभत्ती, अभत्तिमताझ्या दोसा । ।११३० ।। एतानि वाग्नमस्कारादीन्यकुर्वतो यथार्हमर्हद्देशिते मार्गे प्रवचनभक्तिर्न भवति । किन्तु अभक्त्यादयो दोषाः । आदिशब्दात्स्वार्थभ्रंशबन्धनादयः । छौगिकार्थपल्लीपातकोपाध्यायादिव । ।११३० । । परः - किं नः पर्यायान्वेषणेन ? जिनप्रणीतलिङ्गनमनमेव मनः शुद्ध्या निर्जरार्थं कार्यमित्याह - १ 'छा । गिकार्थ...' ल ।। छ' गीतार्थ ख । एतद्विषये श्रीजिनदासगणिचूर्णो सूचितं 'जथा अजवालगवायगेणं बंधाविता साधू ।' कथानकं ग्रन्थान्तरादवसेयम् । आ.नि. वन्दनक निर्युक्तिः कस्यद्वारम् लिङ्ग कारणिक वन्दनम् । गाथा- १९२९१९३० भा. २०५ ७०० [१९६]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy