________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
आ.नि. वन्दनकनियुक्तिः कस्यद्वारम्
लिङ्गे
सुविहिय दुविहियं वा, नाहं जाणामि खलु छउमत्थो । लिंगं तु पूययामी, तिगरणसुद्धेण भावेण ।।११२३।।
आचार्यः जइ ते लिंग पमाणं, वंदाही निन्हए तुम सब्वे । एए अवंदमाणस्स, लिंगमवि अप्पमाणं ते ।।११२४ ।। 'एए अवंदमाणस्स' एतान् मिथ्यादृष्टित्वादवन्दमानस्य ।।११२४ ।। परः - __ जइ लिंगमप्पमाणं, न नजई निच्छएण को भावो । दट्ठण समणलिंग, किं कायव्वं तु समणेणं ।।११२५ ।। इति पृष्टे आचार्य आह -
अपुव्वं दट्ठणं, अब्भुट्ठाणं तु होइ कायव्वं । साहुंमि दिट्ठपुब्वे, जहारिहं जस्स जं जुग्गं ।।११२६ ।। तथा । मुक्कधुरासंपागड-पडिसेवीचरणकरणपब्भटे । लिंगावसेसमित्ते, जं कीरइ तं पुणो वुच्छं ।।११२७ ।। मुक्ता संयमधूर्येन स मुक्तधूः प्राकृतत्वादाकारान्तता । सम्प्रकटं जनसमक्षं मूलोत्तरगुणान् अपवादासेव्यान् निःका[ष्का]रणं सेवत इत्येवं * शीलो मूलोत्तरगुणसेवी । शेषं स्पष्टम् ।।११२७ ।। किञ्च क्रियते इत्याह -
वायाइ नमुक्कारो, हत्थुस्सेहो य सीसनमणं वा । संपुच्छणऽच्छणं, छोभवंदणं बंदणं वावि ।।११२८।। तञ्च वागभिलापादिः कथं क्रियते इत्याह -
६९९
अपूर्वसाधौ
कृत्यम् । गाथा-११२३
१२२८
६९९ [१९५]