________________
मा
.
आवश्यक
सुचिरंपि अच्छमाणो, नलथंभो उच्छुवाडमझमि । कीस न जायइ महुरो ?, जइ संसग्गी पमाणं ते ।।१११८।।* आ.नि. नियुक्तिः आचार्यः - ननु कृतोत्तरमेतत् 'भावुगअभावुगाणी' त्यनेन । अत्रापि केवली पार्श्वस्थादिभिरभाव्यः । सरागस्तु भाव्यः । परः - तैः * वन्दनकश्रीतिलकाचार्य-* सहालापमात्रे को दोष इत्याह -
नियुक्तिः रुघुवृत्तिः ऊणगसयभागेणं, बिंबाई परिणमंति तब्भावं । लवणागराइस जहा, बजेह कसीलसंसग्गिं ।।१११९ ।।
कस्यद्वारम्
कुशील* किञ्चिदूनशतांशमानेनापि प्रतियोगिना सह संबद्धानि बिम्बानि द्रव्यरूपाणि परिणमन्ति तद्धावं यान्ति लवणीभवन्ति लवणाकरादिषु यथा *
संसर्गजदोषाः। तस्माद्वर्जयत कुशीलसंसर्गम् ।।१११९ ।। तथा -
गाथा-१९१८६९८ जह नाम महुरसलिलं, सागरसलिलं कमेण संपत्तं । पावेइ लोणियभावं, मेलणदोसाणुभावेण ।।११२०।।
११२२ एवं सुसीलवंतो, असीलवंतेहिं मेलिओ संतो । पावइ गुणपरिहाणिं, मीलणदोसाणुभावेणं ।।११२१ ।। यतश्चैवमतः - खणमवि न खमं काउं, अणाययणसेवणं सुविहियाणं । हंदि समुद्दमुवगयं, उदयं लवणत्तणमुवेइ ।।११२२।।
६९८ अनायतनं पार्श्वस्थाद्याऽऽयतनम् । हंदीत्युपदर्शने ।।११२२ ।। पर: -
[१९४] •'खु सीलवंतो' इति मुद्रितादर्श ।