________________
आवश्यक- त्याज्याः कुशीलसंसृष्टाः, पूज्यस्तद्वर्जकः पुनः । स च क्रमेण पुण्यात्मा, परां प्राप्नोति निर्वृतिम् ।।
आ.नि. नियुक्ति:
तथा । जो जारिसेहिं मित्ति, करेइ अचिरेण तारिसो होइ । कुसुमेहिं सह वसंता, तिलावि तग्गंधिया हुंति ।१। परः प्राह नहि * वन्दनकश्रीतिलकाचार्य-* सर्वेषां कुसंसर्गाद्दोषो भवति ।
नियुक्तिः लघुवृत्तिः सुचिरमपि अच्छमाणो, वेरुलिओ कायमणिय उम्मिस्सो । न उवेइ कायभावं, पाहन्नगुणेण नियएणं ।।१११४ ।।
कस्यद्वारम्
अवन्दनीयआचार्य आह । नाऽत्रैकान्तो यतः -
संसर्गजदोषाः। भावुगअभावुगाणि य, लोए दुविहाणि हुंति दब्वाणि । वेरुलिओ तत्थ मणी, अभावुगो अन्नदब्वेहिं ।।१११५ ।। गाथा-१११४६९७ पुन: पर: वैडूर्यवज्जीवोप्यभावुको भविष्यति ।।१११५ ।। आचार्य: नैतत् । यत: -
१११७ जीवो अणाइनिहणो, तब्भावणभाविओ य संसारे । खिप्पं सो भाविजइ, मीलणदोसाणुभावेण ।।१११६ ।। तद्भावनया पार्श्वस्थाद्याचरितप्रमादरूपया भावितत्वात् । शेषं स्पष्टम् ।।१११६ ।। दृष्टान्तमात्रेण चेत्तोषः तं शृणु -
६९७ अंबस्स य निंबस्स य, दुन्हंपि समागयाइं मूलाइं । संसग्गीइ विणट्ठो, अंबो निबत्तणं पत्तो ।।१११७ ।।
[१९३] पुनः परः - इदमपि सप्रतिपक्षम् ।
KAKKAX