SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आवश्यक- त्याज्याः कुशीलसंसृष्टाः, पूज्यस्तद्वर्जकः पुनः । स च क्रमेण पुण्यात्मा, परां प्राप्नोति निर्वृतिम् ।। आ.नि. नियुक्ति: तथा । जो जारिसेहिं मित्ति, करेइ अचिरेण तारिसो होइ । कुसुमेहिं सह वसंता, तिलावि तग्गंधिया हुंति ।१। परः प्राह नहि * वन्दनकश्रीतिलकाचार्य-* सर्वेषां कुसंसर्गाद्दोषो भवति । नियुक्तिः लघुवृत्तिः सुचिरमपि अच्छमाणो, वेरुलिओ कायमणिय उम्मिस्सो । न उवेइ कायभावं, पाहन्नगुणेण नियएणं ।।१११४ ।। कस्यद्वारम् अवन्दनीयआचार्य आह । नाऽत्रैकान्तो यतः - संसर्गजदोषाः। भावुगअभावुगाणि य, लोए दुविहाणि हुंति दब्वाणि । वेरुलिओ तत्थ मणी, अभावुगो अन्नदब्वेहिं ।।१११५ ।। गाथा-१११४६९७ पुन: पर: वैडूर्यवज्जीवोप्यभावुको भविष्यति ।।१११५ ।। आचार्य: नैतत् । यत: - १११७ जीवो अणाइनिहणो, तब्भावणभाविओ य संसारे । खिप्पं सो भाविजइ, मीलणदोसाणुभावेण ।।१११६ ।। तद्भावनया पार्श्वस्थाद्याचरितप्रमादरूपया भावितत्वात् । शेषं स्पष्टम् ।।१११६ ।। दृष्टान्तमात्रेण चेत्तोषः तं शृणु - ६९७ अंबस्स य निंबस्स य, दुन्हंपि समागयाइं मूलाइं । संसग्गीइ विणट्ठो, अंबो निबत्तणं पत्तो ।।१११७ ।। [१९३] पुनः परः - इदमपि सप्रतिपक्षम् । KAKKAX
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy