________________
आवश्यक
निर्युक्ति: श्रीतिलकाचार्य
लघुवृत्तिः
६९५
*****
***********
जे बंभचेरभट्ठा, पाए उहुंति बंभयारीणं । ते हुंति कुंटमंटा, बोही य सुदुल्लहा तेसिं । ।१११० ।।
स्पष्टा । ।१११० ।। तथा
सुट्टुयरं नासंती, अप्पाणं (सन्मार्गात्) जे चरित्तपब्भट्ठा | गुरुजण वंदावंती, सुस्समण जहुत्तकारी य । ।११११ । । 'गुरुजणं' गुणस्थसाधुवर्ग सुश्रमणं यथोक्तकारिणं च वन्दयन्ति । । ११११ । । पार्श्वस्थादिसंसर्गिणो गुणवन्तोऽपि न वन्दनीयाः किमित्यत्र प्रागुपक्षिप्तं मालादृष्टान्तमाह -
असुइट्ठाणे पडिया, चंपयमाला न कीरई सीसे । पासत्थाईठाणेसु, वट्टमाणा तह अपुज्जा ।। १११२ ।।
अत्र कथा -
मौलौ चम्पकमालाभृत्, कुमारश्चपम्कप्रियः । व्रजतोऽश्वेन संरम्भात्, साऽस्य स्त्रक् पतिताऽशुचौ ॥१॥ गृह्णामीत्यशुचिं दृष्ट्वा, तामिष्टामपि नाग्रहीत् । इहोपनय एवं तु, साधवश्चम्पकोपमाः । २ । पार्श्वस्थास्त्वशुचिप्राया, यस्तैर्मिलति कश्चन । संवासं कुरुते चापि, सोऽपि तद्वद्विसृज्यते ॥ ३ ॥
• वन्दमानानां ब्रह्मचारिणां न निषेधं कुर्वन्तीत्यर्थः । * । ।११०८ ।। गाथायामुद्दिष्टम् ।
****
आ.नि.
वन्दनक
निर्युक्तिः
कस्यद्वारम् अवन्दनीयाः ।
* अवन्दनीयत्वे मालादृष्टान्तः गाथा - १९९०१११२
**********
६९५
[१९१]