________________
आवश्यक- यथाच्छन्दमाह - नियुक्तिः
उस्सुत्तमायरंतो, उस्सुत्तं चेव पन्नवेमाणो । एसो य अहाच्छंदो, इच्छाच्छंदो य एगट्ठा ।१। श्रीतिलकाचार्य
उस्सुत्तमणुवइटुं, सच्छंदविगप्पियं अणणुवाई । परतत्ति पवत्तेति, तिणे य इणमो अहाच्छंदो ।२। लघुवृत्तिः
सच्छंदमइ विगप्पिय, किंची सुहसायविगइपडिबद्धो । तिहिं गारवेहिं मजइ तं जाणाही अहाच्छंदं ।३। स्वच्छन्दमत्या किञ्चित् कदालम्बनं विकल्प्य सुखस्वादविकृतिप्रतिबद्धो भवति । पार्श्वस्थादिवन्दने को दोष इत्याह -
पासत्थाई वंदमाणस्स, नेव कित्ती न निजरा होइ । कायकिलेसं एमेव, कुणई तह कम्मबंधं च ।।११०९।। ६९४
चशब्दादाज्ञार्दीश्च दोषानाप्नोति । तथाहि - भगवत्प्रतिक्रुष्टं वन्दने आज्ञाभङ्गः । तं दृष्ट्वा अन्येऽपि वन्दते इत्यनवस्था । तान् दृष्ट्वा अन्येषां * * मिथ्यात्वम् । कायक्लेशभावे च आत्मविराधना । तद्वन्दने तत्कृताऽसंयमानुमोदनात्संयमविराधना ।।११०९।। तेषां च गुणाधिकान् वन्दयतां * * दोषमाह -
आ.नि. वन्दनकनियुक्ति कस्यद्वारम् अवन्दनीयाः। गाथा-११०९
*######
६९४ [१९०]
१. 'दोषा प्राप्नोति' ख ।
樂樂準準準準準準準準準