________________
華藥業藥藥
*****
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
*
आ.नि. वन्दनकनियुक्तिः कस्यद्वारम् अवन्दनीयाः। गाथा-११०८
संसत्तो उ इयाणिं, सो पुण गोहत्तलंदए चेव । उचिट्ठमणुचिटुं, जं किंचि वुज्झई सव्वं ।। 'गोहत्तलंदए चेव' गोभक्त कलन्दके यथा 'वुज्झई' विपूर्व 'उज्झ' उत्सर्गे । व्युज्झ्यते क्षिप्यते इत्यर्थः । एमेव य मूलुत्तर-दोसा य गुणा य जित्तिया केई । ते तंमि सन्निहिया, संसत्तो भन्नई तम्हा ।२। पुनस्तत्स्वरूपमाह - रायविदूसगमाई, अहवावि नडो जहा य बहुरूवी । अहवावि मेलगो जह, हलिहरागाइ बहुवन्नो ।३। यथा राजविदूषकस्तद्रुच्यैव बहुरूपी भवति । एमेव जारिसेणं, सुद्धमसुद्धेण वावि संमिलइ । तारिसओ चिय होइ, संसत्तो भन्नई तम्हा ।४। सो दुविगप्पो भणिओ, जिणेहिं जियरागदोसमोहेहिं । एसो य संकिलिट्ठो, असंकिलिट्ठो तहा अन्नो ।५। पंचासवप्पवत्तो, जो खलु तिहिं गारवेहि पडिबद्धो । इत्थिगिहिसंकिलिट्ठो, संसत्तो संकिलिट्ठो य ।६। पञ्चाश्रवप्रवृत्तः असंक्लिष्टश्च । पासत्थाईएसुं, संविग्गेसुंच जत्थ संमिलइ । तहिं तारिसओ होई, पियधम्मो अहव इयरो य ।७।
६९३
६९३
本業藥華藥華藥業論
藥華藥華藥業藥華藥
[१८९]