________________
आवश्यक- तिविहो होइ कुसीलो, नाणे तह दसणे चरित्ते य । एसो अवंदणिजो, पन्नत्तो वीयरागेहिं ।१।
आ.नि. नियुक्तिः नाणे नाणायारं, जो उ विराहेइ कालमाईयं । दसणे दंसणयारं, चरणकुसीलो इमो होइ ।२।
वन्दनकश्रीतिलकाचार्य-* कोउग भईकम्मे, पसिणापसिणे निमित्तमाजीवे । कक्ककुरुयाइ लक्खण-मुवजीवइ विजमंताई।३।
नियुक्तिः लघुवृत्तिः सोहग्गाइनिमित्तं, परेसि न्हवणाइ कोउगं भणियं । जरियाइ भूइदाणं, भूईकम्मं विणिहिटुं ।४।
कस्यद्वारम् सुविणगविज्जाकहियं, आइक्खिणिघंटियाइकहियं वा । जं सीसइ अत्रेसिं, पसिणापसिणं हवइ एयं ।५।
अवन्दनीयाः। अर्थिना शुभाशुभं पृष्टः स्वप्नविद्या पृच्छति 'तत्कथितं तस्य' कथयति । अथवा 'आख्यायिका' देवतामन्त्रेणाहता घण्टिकाद्वारेण शभाशभंगाथा-११०८ ६९२
* दैवज्ञस्य कथयति । एतच्च देवताकथितं पृच्छकेभ्यः कथयति-प्रश्नाप्रश्नः । * तीयाइभावकहणं, होइ निमित्तं इमं तु आजीवं । जाइकुलसिप्पकम्मे, तवगणसुत्ताइ सत्तविहं ।६।। * कर्म कृष्यादि, गणो मल्लादि, तपः क्षपणादि, सूत्रार्थाद्यभ्यासः, आहारादिगृद्धः सन् जात्यादिभिर्दायकसमानमात्मानमाख्याति । तपःसूत्राद्यभ्यासं च प्रकटयति स जात्याद्याजीवः । कककरुयाइ माया-नियडीए जं भणति तं भणियं । थीलक्खणाइ लक्खण, विजामताडया पयडा ।७।।
* ६९२ 'कल्क कुरुकामाया' कोऽर्थः निकृत्या परेषां दम्भनं वञ्चनम् । 'विज्जामंताइया पयडा' तदाजीवक इत्यर्थः ।
[१८८]
準準準準準準準準韓華華並
蒙蒙蒙蒙蒙蒙蒙蒙蒙