________________
आवश्यक
निर्वृति श्रीतिलकाचार्यलघुवृत्तिः
६८८
* * * * *
१८ ।
धारिता मक्षिकाः पेयाघटीस्था वामपाणिना । द्वितीयेऽह्नि हरिः सर्वराज्ञां मध्येऽब्रवीदिदम् । १३ । शृणुतैतस्य वीरस्य कुलं कर्म च कथ्यते । तेऽवदन् कथ्यतां देव !, वासुदेवोऽथ जल्पति ॥१४ ॥ जेण रत्तफणो नागो, वसंतो बदरीवणे । आहओ पुढविसत्थेण, वेमई नाम खत्तिओ । १५ । जेण च खुरकया गंगा, वहंती कलुसोदगं । धारिया वामपाएण, वेमई नाम खत्तिओ । १६ । जेण घोसावई सेणा, वसंती कलसीपुरे । धारिया वामहत्थेण, वेमई नाम खत्तिओ ।१७। अस्मै पुत्रीं ददामीति, स नैच्छत् भ्रुकुटिः कृता । ततस्तामुपयेमे स सा तल्पस्था ऽस्ति वीर: सर्व करोत्यस्या, राज्ञा पृष्टोऽन्यदाथ सः । करोति त्वद्वचः पत्नी, तस्या दासोऽस्म्यहं प्रभो । १९ । राजोचे यदि सर्व न, कारयिष्यसि नाऽसि तत् । तेन राजाशयं ज्ञात्वा, भणिता गृहमीयुषा ॥ २० ॥ मुञ्च पर्यङ्कमुत्तिष्ठ, त्वं पर्यायिनिकां कुरु । कोलिकं प्रति सा क्रुद्धा, तेन रज्ज्वाथ ताडिता । २१ । रुदन्त्याऽऽगात्पितुः पार्श्वे, सोचे तेनाहमाहता । राजोचे भणितासि त्वं, स्वामिनी भव दीक्षया ॥ २२ ॥ त्वया प्रार्थ्यात दासत्वं, सोचे मां स्वामिनीं कुरु । वीरकान्मोचिता साथ, प्रभोः प्राव्राज्यतान्तिके ॥ २३॥ अथान्यदा प्रभुं नन्तुं सपरीवारमागतम् । समस्तै राजभिर्युक्तोऽनुगतो वीरकेण च ॥ २४ ॥
*************
**********
आ.नि. वन्दनक
नियुक्तिः
द्रव्यभाव
वन्दनके
दृष्टान्ताः ।
कृष्णवीरको ।
गाथा - १९०५
६८८
[१८४]