________________
आवश्यक- * नियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः
इहास्ति हस्तिनापुरं, नगरं तत्र भूपतिः । वज्रसिंह: सिंह इव, वैरिवर्गद्विपान् प्रति ।। सौभाग्यमञ्जरी तस्य, राज्ञी राज्ञीषु सत्तमा । सूनुः शीतलनामाऽभूजगतामपि शीतलः ।२। त्रैलोक्यसुन्दरीनाम, दुहिता सान्वयाह्वया । इतश्च काञ्चनपुरे, राजाऽभूत्काञ्चनप्रभः ।। सा दत्ता तस्य तेनोढा, प्रौढाऽभूद् भर्तृवल्लभा । कुमारः शीतलोऽन्येधुर्भावयन् भवभावनाम् ।४। निर्विनकामभोगोऽथ, गुरूपान्तेऽग्रहीन व्रतम् । अधीताशेषसिद्धान्तो, बभूवाचार्यपुङ्गवः ।५। चत्वारः सूनवोऽभूवन, क्रमात्तस्य स्वसुः पुनः । तेषां कथान्तरेष्वाख्यद्, यथाऽसौ राज्यनि:स्पृहः ।६। मातुलो वो व्रतं भेजे, महानन्दप्रदं हि तत् । तत्राऽऽगतानामन्येद्युः, केषाञ्चिद्गणधारिणाम् ।७। चत्वारोऽपि प्रपन्नास्ते, व्रतं जाता बहुश्रुताः । अथ ते गुरुमापृच्छच, मातुलान्निकटागतान् ।८।। आकर्ण्य वन्दितुं जग्मुः, सन्ध्याऽभूनगराद् बहिः । तस्थुर्देवकुलिकायां, यान्तमन्तरुपासकम् ।९। ऊचुः शीतलसूरीणां, कथयेवः स्वसुः सुताः । बहिस्तादागताः सन्ति, विकाल इति नाऽविशन् ।१०। तेनाऽऽख्याते च तेऽहष्यन्, जामेयानां पुनर्निशि । शुक्लध्यानेन सञ्जज्ञे, चतुर्णामपि केवलम् ।११। अपश्यन् प्रातराचार्यास्तदागमदिशं मुहुः । मुहूर्तेनाऽऽगमिष्यन्ति, कृत्वा वा सूत्रपौरुषीम् ।१२। कृत्वाऽर्थपौरुषी वाऽथ, दध्युः किं चिरयन्ति ते । उत्कण्ठितः स्वयमागात्तां देवकुलिकां गुरुः ।१३। १. 'भावनं'ख'भावनाः'ल।
आ.नि. वन्दनकनियुक्तिः द्रव्यभाववन्दनके
दृष्टान्ताः। शीतलाचार्यः। गाथा-११०५
६८४
華華準準準準準準華華華華
平準準準準準準準藥華藥業
६८४ [१८०]