SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ आवश्यक॥ वन्दनकाध्ययनम् ।। आ.नि. नियुक्तिः * उक्ताध्ययने सामायिकोपदेष्टुणामर्हतां कीर्तनं कृतम्, अत्र तु सामायिकानुष्ठायिनां वन्दनं दीयते इति वन्दनकनियुक्तिरुच्यते । तत्रादावेव * वन्दनकश्रीतिलकाचार्य- वन्दनपर्यायान् गाथापूर्वार्द्धनाह - नियुक्तिः । लघुवृत्तिः वंदण चिइकिइकम्म, पूयाकम्मं च विणयकम्मं च । कायव्वं कस्स व केण, वावि काहे व कइखुत्तो ।।११०३।। होगाथा-११०३ * ११०५ र 'वन्दनं' प्रतीतं शुभकर्मणश्चयनं 'चितिः' कारणे कार्योपचाराद्रजोहरणादिः । करणं कृतिरवनामादिकरणम् । कर्मेति प्रत्येकं योज्यते । वन्दनकर्म चितिकर्म कृतिकर्म पूजाकर्म विनीयन्तेऽष्टौकर्माण्यनेनेति विनयः तस्य कर्म "विनयकर्म' इह कर्मशब्दः क्रियावाची ६८३ तत्तत्करणमित्यर्थः ।।११०३।। तच्च वन्दनं कर्तव्यं कस्य वा केन वा कदा वा कति कृत्वः । कइओणय कइसिरं, कइहिं व आवस्सएहिं परिसुद्धं । कइ दोस विष्पमुक्कं, किइ कम्मं किस कीरइ वा ।।११०४ ।। स्पष्टा ।।११०४ ।। वन्दनादीनि च द्विधा । द्रव्यतो भावतश्च । तदृष्टान्तानाह - सीयले खुहुए कन्हे, पालए सेवए तहा । पंचेए दिटुंता, किइकम्मे हुंति नायव्वा ।।११०५ ।। ६८३ स्पष्टा ।।११०५ ।। कथा उच्यन्ते - [१७९] • हारिभद्रीयवृत्ती इयं गाथा पूर्वगाथाक्रमाङ्केना (११०२)कित्ता । तस्मादितः प्रभृति हारिभद्रीयवृत्त्या सहकेनाङ्केन क्रमाङ्कभेदो वर्तते । # # ###*#1
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy