SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य- * लघुवृत्तिः ६८२ केवलोद्योतेन लोकालोकप्रकाशकत्वात् 'सागरवर:' स्वयम्भूरमणाख्यः समुद्रः, परीषहाद्यक्षोभ्यत्वात्ततोऽपि 'गम्भीरा:' 'सिद्धाः ' क्षीणाऽशेषकर्माणः 'सिद्धि' परमपदावाप्तिं 'मम दिशन्तु' प्रयच्छन्तु । एतदेव निर्युक्तिकारो विशेषयन्नाह - चंदाइचगहाणं, पभापगासेइ परिमियं खित्तं । केवलियनाणलंभो, लोगालोगं पगासेइ । । ११०२ । स्पष्टा । । ११०२ । । उक्तोऽनुगमो नयाः सामायिकवन्नेयाः । इति श्रीश्रीतिलकाचार्यविरचितायामावश्यकलघुवृत्तौ चतुर्विंशतिस्तवाध्ययनं समाप्तम् [ग्रन्थाग्रं - ८४८०] ।। ******************************* आ.नि. * चतुर्विंशतिस्तवः सूत्रव्याख्या । गाथा - ११०२ ६८२ [१७८]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy