________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य- * लघुवृत्तिः
६८२
केवलोद्योतेन लोकालोकप्रकाशकत्वात् 'सागरवर:' स्वयम्भूरमणाख्यः समुद्रः, परीषहाद्यक्षोभ्यत्वात्ततोऽपि 'गम्भीरा:' 'सिद्धाः ' क्षीणाऽशेषकर्माणः 'सिद्धि' परमपदावाप्तिं 'मम दिशन्तु' प्रयच्छन्तु । एतदेव निर्युक्तिकारो विशेषयन्नाह -
चंदाइचगहाणं, पभापगासेइ परिमियं खित्तं । केवलियनाणलंभो, लोगालोगं पगासेइ । । ११०२ । स्पष्टा । । ११०२ । । उक्तोऽनुगमो नयाः सामायिकवन्नेयाः ।
इति श्रीश्रीतिलकाचार्यविरचितायामावश्यकलघुवृत्तौ चतुर्विंशतिस्तवाध्ययनं समाप्तम् [ग्रन्थाग्रं - ८४८०] ।।
*******************************
आ.नि.
* चतुर्विंशतिस्तवः
सूत्रव्याख्या ।
गाथा - ११०२
६८२
[१७८]