________________
आवश्यक
निर्युक्तिः
श्रीतिलकाचार्य- * लघुवृत्तिः
६८१
लद्धिल्लियं च बोहिं, अकरिंतोऽणागयं च पत्थितो । देच्छिसि जह तं विब्भल इमं च अन्नं च चुक्किहिसि । । । १०९९ । । लब्धां बोधिमकुर्वन् अनागतां चार्थयमानो हे विह्वल ! हे मूढ यथा त्वं द्रक्ष्यसि तथाचक्षे किं तत्, इमां चान्यां च ऐहिकीमामुष्मिकीं च बोधिं चुष्किष्यसि 'चष्क चुष्क व्यथने' व्यथिष्यसे हनिष्यसीत्यर्थः । । १०९९ ।। तथा
लद्धिल्लियं च बोहिं, अकरिंतोऽणागयं च पत्थितो । अन्नं दाई बोहिं, लब्भिसि कयरेण मुल्लेण । ।११०० ।। इह प्राप्तबोधिः किमपि धर्मानुष्ठानमकुर्वन् इदानीं अन्यां भवान्तरीं बोधि कतरेण मूल्येन लप्स्यसे न लप्स्यसे इत्यर्थः ।। ११०० ।। तस्माद्बोधिलाभे सति न चैत्याद्यालम्बनं विधाय धर्मानुष्ठाने प्रमादो विधेय इत्याह
चेइयकुलगणसंघे, आयरियाणं च पवयण सुए य । सव्वेसुवि तेण कयं तवसंजममुज्जमंतेणं । ।११०१ ।। स्पष्टा नवरं तवसंजममुज्जमंतेण तपः संयमयोरुद्यमवता । । ११०१ ।।
अथ पुनः सूत्रं 'चंदेसु' इत्यादि । पञ्चम्यर्थे सप्तमी तत' श्चन्द्रेभ्यो' निर्मलतराः कर्ममलकलङ्कापगमात् 'आदित्येभ्योऽधिकं प्रकाशकराः '
१. 'दच्छसि' लख प प छ ।
*****
आ.नि. चतुर्विंशतिस्तवः
सूत्रव्याख्या । गाथा - १०९९११०१
६८१
[१७७]