________________
आवश्यक
आरुग्गबोहिलाभं, समाहिवरमुत्तमं च मे दितु । किंनु हु नियाणमेयं, ति विभासा इत्थ कायव्वा ।।१०९४।। * आ.नि. नियुक्तिः पूर्वार्धं स्पष्टम् । किंनु हु नियाणमेयंति 'किं' प्रश्ने 'नु' वितर्के । 'हु' एतत्समर्थने निदानमेतत् । गुरुराह विभाषाऽत्र कर्तव्या । विशिष्टा : चतुर्विंशतिस्तवः श्रीतिलकाचार्य-भाषा विभाषा न निदानमिदं निःसङ्गाभिलाषरूपत्वादिति ।।१०९४ ।। तर्हि किं रूपाऽसौ प्रार्थनावाक् इत्याह -
* सूत्रव्याख्या। लघुवृत्तिः भासा असञ्चमोसा, नवरं भत्तीइ भासिया एसा । न हु खीणपिजदोसा, दिति समाहिं च बोहिं च ।।१०९५।।
* गाथा-१०९४
१०९८ असत्यामृषा-आमन्त्रणी आज्ञापनी याचनी प्रच्छन्यादिका ।।१०९५ ।।
जं तेहिं दायव्वं, तं दिन्नं जिणवरेहि सव्वेहिं । दसणनाणचरित्तस्स, एस तिविहस्स उवएसो ।।१०९६।। ६८०
स्पष्टा ।।१०९६ ।। इदानीं तर्हि तद्भक्तिः क्वोपयुज्यते इत्याह -
भत्तीइ जिणवराणं, खिजंती पुव्वसंचिया कम्मा । आयरियनमुक्कारेण, विजा मंता य सिझंति ।।१०९७ ।। तथा तद्भक्त्या प्रार्थितमपि लभ्यते इत्याह - भत्तीइ जिणवराणं, परमाए खीणपिजदोसाणं । आरुग्गबोहिलाभ, समाहिमरणं च पाविति ।।१०९८।।
६८० स्पष्टा ।।१०९८ ।। तर्हि भक्त्यैव बोधिलाभो भविष्यति, किमनेन कष्टानुष्ठानेनेत्याह -
[१७६]
###ERS
*
**
農業職業農業業業第
XXXXXXXXXRRRRRY