SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः ६७७ ******** गब्भगए जं जणणी, जाय सुहम्मत्ति तेण धम्मजिणो । जाओ असिवोवसमो, गब्भगए तेण संति जिणो ।। १०८७ ।। भं रयणविचित्तं कुंथुं सुमिणंमि तेण कुंथुजिणो । उन्नतप्रदेशे रत्नविचित्रं स्तूभं कस्थं मात्रा स्वप्ने दृष्टं तेन निरुक्तया कुन्थुः । सुमिणे अरं महरिहं, पासइ जणणी अरो तम्हा ।। । १०८८ ।। अरं चतुर्दशस्वनाधिकम् ।। १०८८ ।। वरसुरहिमल्लसयणंमि, दोहलो तेण मल्लिजिणो । स देवतया पूरितः । निरुक्तया मल्लिः । जाया जणी जं सु-व्वयत्ति मुणिसुव्वओ तम्हा ।।१०८९ ।। गृहीतद्वादशव्रता ।। १०८९ ।। ● को पृथ्व्यां स्थितं कुस्थं पृषोदरादित्वात् कुन्धुं रत्नस्तूपम् * अरं चक्राङ्गम् । आ.नि. * चतुर्विंशतिस्तवः जिननामान्वर्थः । गाथा - १०८७१०८९ ******** ६७७ [१७३]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy