________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः
६७७
********
गब्भगए जं जणणी, जाय सुहम्मत्ति तेण धम्मजिणो । जाओ असिवोवसमो, गब्भगए तेण संति जिणो ।। १०८७ ।। भं रयणविचित्तं कुंथुं सुमिणंमि तेण कुंथुजिणो ।
उन्नतप्रदेशे रत्नविचित्रं स्तूभं कस्थं मात्रा स्वप्ने दृष्टं तेन निरुक्तया कुन्थुः । सुमिणे अरं महरिहं, पासइ जणणी अरो तम्हा ।। । १०८८ ।। अरं चतुर्दशस्वनाधिकम् ।। १०८८ ।।
वरसुरहिमल्लसयणंमि, दोहलो तेण मल्लिजिणो ।
स देवतया पूरितः । निरुक्तया मल्लिः ।
जाया जणी जं सु-व्वयत्ति मुणिसुव्वओ तम्हा ।।१०८९ ।। गृहीतद्वादशव्रता ।। १०८९ ।।
● को पृथ्व्यां स्थितं कुस्थं पृषोदरादित्वात् कुन्धुं रत्नस्तूपम् * अरं चक्राङ्गम् ।
आ.नि.
* चतुर्विंशतिस्तवः जिननामान्वर्थः ।
गाथा - १०८७१०८९
********
६७७
[१७३]