________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
६७६
सव्वविहीय कुसला, गब्भगए तेण होइ सुविहीजिणो । पुष्पकलिकोपमानदन्तत्वात्पुष्पदन्त इति चास्य द्वितीयं नाम ।
पिउणो दाहोवसमो, गब्भगए सीयलो तेणं । । १०८४ । । पितुर्दाहो भेषजैर्न 'निवृत्तः । गर्भस्थे प्रभौ राज्ञीकरस्पर्शान्निवृत्तः ।। १०८४ ।।
महरिहसिज्जारुहणंमि, दोहलो तेण होइ सिज्जंसो ।
गर्भस्थे केनाप्यनाक्रान्तपूर्वा देवताधिष्ठिता शय्या जनन्याऽऽक्रान्ता श्रेयश्च जातमिति निरुक्तात् श्रेयांसः ।
पूएइ वासवो जं, अभिक्खणं तेण वसुपुज्जो ।। १०८५ ।।
वासुपूज्यो निरुक्तया वसुपूज्यस्यापत्यमिति वा वासुपूज्यः ।। १०८५ ।।
विमल बुद्धि जणणी, गब्भगए तेण विमलजिणो । रयणविचित्तमणंतं, दामं सुमिणे तओऽणंतो ।। १०८६ ।।
गर्भस्थेऽस्मिन् जनन्या दृष्टम् ||१०८६ ।
१. 'निर्वृत्तः ' ल । २. निर्वृत्तः ल ।
******
आ.नि. चतुर्विंशतिस्तवः
जिननामान्वर्थः ।
गाथा - १०८४
१०८६
६७६
[१७२]