SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः ६७६ सव्वविहीय कुसला, गब्भगए तेण होइ सुविहीजिणो । पुष्पकलिकोपमानदन्तत्वात्पुष्पदन्त इति चास्य द्वितीयं नाम । पिउणो दाहोवसमो, गब्भगए सीयलो तेणं । । १०८४ । । पितुर्दाहो भेषजैर्न 'निवृत्तः । गर्भस्थे प्रभौ राज्ञीकरस्पर्शान्निवृत्तः ।। १०८४ ।। महरिहसिज्जारुहणंमि, दोहलो तेण होइ सिज्जंसो । गर्भस्थे केनाप्यनाक्रान्तपूर्वा देवताधिष्ठिता शय्या जनन्याऽऽक्रान्ता श्रेयश्च जातमिति निरुक्तात् श्रेयांसः । पूएइ वासवो जं, अभिक्खणं तेण वसुपुज्जो ।। १०८५ ।। वासुपूज्यो निरुक्तया वसुपूज्यस्यापत्यमिति वा वासुपूज्यः ।। १०८५ ।। विमल बुद्धि जणणी, गब्भगए तेण विमलजिणो । रयणविचित्तमणंतं, दामं सुमिणे तओऽणंतो ।। १०८६ ।। गर्भस्थेऽस्मिन् जनन्या दृष्टम् ||१०८६ । १. 'निर्वृत्तः ' ल । २. निर्वृत्तः ल । ****** आ.नि. चतुर्विंशतिस्तवः जिननामान्वर्थः । गाथा - १०८४ १०८६ ६७६ [१७२]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy