________________
:
X****
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
आ.नि. * चतुर्विंशतिस्तवः * जिननामान्वर्थः। गाथा-१०८०
१०८३
अक्खेसु जेण अजिया, जणणी अजिओ जिणो तेण ।।१०८०।। सर्वत्र गर्भस्थे स्वामिनीति ज्ञेयम् ।।१०८०।। ___ अभिसंभूया सासत्ति, संभवो तेण वुई भयवं । अभिनंदई अभिक्खं, सक्को अभिनंदणो तेण ।।१०८१।। 'सासत्ति' सस्यानि प्रभाववतीर्णे प्राज्यानि जातानि ।।१०८१।। जणणी सव्वत्थ विनि-च्छएसु सुमइत्ति तेण सुमइजिणो । मृतपतिकसपत्नीद्वयव्यवहारनिर्णयो देव्या कृत इति कथा प्रागुक्ता ।
पउमसयणमि जणणीइ, दोहलो तेण पउमाभो ।।१०८२।। स च देवतया पूरितः ।।१०८२।।
गब्भगएणं जणणी, जाय सुपासा तओ सुपासजिणो । जणणीइ चंदपियणंमि, दोहलो तेण चंदाभो ।।१०८३।। स देवतया पूरितः । चन्द्रसमप्रभत्वाद्वा चन्द्रप्रभः ।।१०८३।।
६७५
६७५ [१७१]
XXX**