________________
आवश्यक- सीउंबरं जंघाए, बलिभद्दकरे घए य चम्मे य । चुल्लगकरे य भणिए, अट्ठारसहा करुप्पत्ती ।।१०७२।।
आ.नि. नियुक्ति: * गोविषयः करो गोकरो राजदेयः । एवं सर्वत्र । नवरं सीताकरः । सीता-लाङ्गलपद्धतिः तामाऽऽश्रित्य करो धान्यभागयाचनम् । चतुविशतिस श्रीतिलकाचार्य-देवतादिबल्यर्थमर्थार्थनं बलिकरः ।।१०७१-१०७२।। क्षेत्रकरमाह -
करनिक्षेपः । लघुवृत्तिः
*गाथा-१०७२__ खित्तंमि जंमि खित्ते, कालो जो जंमि होइ कालंमि । दुविहो य होइ भावो, पसत्थ तह अप्पसत्थो य ।।१०७३।। *
१०७६ क्षेत्रद्वारे यो यस्मिन् क्षेत्रे शुल्कादिः । कालद्वारे यो यस्मिन् काले द्विपटिकादानादिः । भावे द्विविध: करः ।।१०७३।। अप्रशस्तमाह -
कलहकरो डमरकरो, असमाहिकरो अनिव्बुइकरो य । एसो अप्पसत्थो, एवमाई मुणेयव्वो ।।१०७४ ।। कलहो वाचिकः । डमरो मिथस्ताडनरूप: । शेषं स्पष्टम् ।।१०७४ ।। प्रशस्तमाह - __ अत्थकरो य हियकरो, कित्तिकरो जसकरो गुणकरो य । अभयकर निव्वुइकरो, कुलकरतित्थंकरतकरो ।।१०७५।। स्पष्टा । नवरं अन्तकरः संसारान्तकरः ।।१०७५।। जिनाऽर्हन्तावाह - जियकोहमाणमाया, जियलोभा तेण ते जिणा हुँति । अरिणो हंता रयं, हंता अरिहंता तेण वुझंति ।।१०७६।।
६७३ स्पष्टा ।।१०७६।। कीर्त्तयिष्यामीत्यस्य व्याख्यामाह -
[१६९]]
६७३