SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ आवश्यक- सीउंबरं जंघाए, बलिभद्दकरे घए य चम्मे य । चुल्लगकरे य भणिए, अट्ठारसहा करुप्पत्ती ।।१०७२।। आ.नि. नियुक्ति: * गोविषयः करो गोकरो राजदेयः । एवं सर्वत्र । नवरं सीताकरः । सीता-लाङ्गलपद्धतिः तामाऽऽश्रित्य करो धान्यभागयाचनम् । चतुविशतिस श्रीतिलकाचार्य-देवतादिबल्यर्थमर्थार्थनं बलिकरः ।।१०७१-१०७२।। क्षेत्रकरमाह - करनिक्षेपः । लघुवृत्तिः *गाथा-१०७२__ खित्तंमि जंमि खित्ते, कालो जो जंमि होइ कालंमि । दुविहो य होइ भावो, पसत्थ तह अप्पसत्थो य ।।१०७३।। * १०७६ क्षेत्रद्वारे यो यस्मिन् क्षेत्रे शुल्कादिः । कालद्वारे यो यस्मिन् काले द्विपटिकादानादिः । भावे द्विविध: करः ।।१०७३।। अप्रशस्तमाह - कलहकरो डमरकरो, असमाहिकरो अनिव्बुइकरो य । एसो अप्पसत्थो, एवमाई मुणेयव्वो ।।१०७४ ।। कलहो वाचिकः । डमरो मिथस्ताडनरूप: । शेषं स्पष्टम् ।।१०७४ ।। प्रशस्तमाह - __ अत्थकरो य हियकरो, कित्तिकरो जसकरो गुणकरो य । अभयकर निव्वुइकरो, कुलकरतित्थंकरतकरो ।।१०७५।। स्पष्टा । नवरं अन्तकरः संसारान्तकरः ।।१०७५।। जिनाऽर्हन्तावाह - जियकोहमाणमाया, जियलोभा तेण ते जिणा हुँति । अरिणो हंता रयं, हंता अरिहंता तेण वुझंति ।।१०७६।। ६७३ स्पष्टा ।।१०७६।। कीर्त्तयिष्यामीत्यस्य व्याख्यामाह - [१६९]] ६७३
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy