SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः ६७२ कोहंमि उ निग्गहिए, दाहस्सोवसमणं हवइ तित्थं । लोभंमि उ निग्गहिए, तन्हावुच्छेयणं होई । । १०६७ ।। स्पष्टा । नवरं 'दाहस्य' द्वेषानलस्यऽऽन्तरस्य । तृष्णाया' द्रव्याद्याकाङ्क्षायाः ।। १०६७ ।। अट्ठविहं कम्मरयं, बहुएहिं भवेहिं संचियं जम्हा । तवसंजमेण धोवइ, तम्हा तं भावओ तित्थं । ।१०६८ ।। स्पष्टा । नवरं तस्मात्तज्जिनशासनं भावतीर्थं मोक्षसाधनत्वात् ।। १०६८ ।। दंसणनाणचरित्तंमि, निउत्तं जिणवरेहिं सव्वेहिं । एएण होइ तित्थं, एसो अन्नोवि य पज्जाओ ।।१०६९ ।। दर्शनज्ञानचारित्रेषु नियुक्तं नियोजितं सर्वैजिनैः, एतेन कारणेन प्रवचनं भावतीर्थम् ।। १०६९ ॥ करमाह - नार्मकरो ठवेणकरो, दैव्वकरो खित्तकालभावकरो । एसो खलु निक्खेवो, करस्स उ छव्विहो होइ ।। १०७० ।। स्पष्टा ।।१०७०।। द्रव्यकरमाह - गोमहिसुट्टिपसूणं, छगलीणंपि य करा मुणेयव्वा । तत्तो य तणपलाले, भुसकट्टिंगालकरमेव । । १०७१ । । ● हारिभद्रीयवृत्तौ अस्या गाथाया उत्तरार्द्धस्त्वेवं तिसु अत्थेसु निउत्तं तम्हा तं भावओ तित्थं । ********* ***** आ.नि. चतुर्विंशतिस्तवः करनिक्षेपः । गाथा - १०६७ १०७१ ६७२ [१६८]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy