________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
६७२
कोहंमि उ निग्गहिए, दाहस्सोवसमणं हवइ तित्थं । लोभंमि उ निग्गहिए, तन्हावुच्छेयणं होई । । १०६७ ।। स्पष्टा । नवरं 'दाहस्य' द्वेषानलस्यऽऽन्तरस्य । तृष्णाया' द्रव्याद्याकाङ्क्षायाः ।। १०६७ ।।
अट्ठविहं कम्मरयं, बहुएहिं भवेहिं संचियं जम्हा । तवसंजमेण धोवइ, तम्हा तं भावओ तित्थं । ।१०६८ ।। स्पष्टा । नवरं तस्मात्तज्जिनशासनं भावतीर्थं मोक्षसाधनत्वात् ।। १०६८ ।।
दंसणनाणचरित्तंमि, निउत्तं जिणवरेहिं सव्वेहिं । एएण होइ तित्थं, एसो अन्नोवि य पज्जाओ ।।१०६९ ।। दर्शनज्ञानचारित्रेषु नियुक्तं नियोजितं सर्वैजिनैः, एतेन कारणेन प्रवचनं भावतीर्थम् ।। १०६९ ॥ करमाह - नार्मकरो ठवेणकरो, दैव्वकरो खित्तकालभावकरो । एसो खलु निक्खेवो, करस्स उ छव्विहो होइ ।। १०७० ।।
स्पष्टा ।।१०७०।। द्रव्यकरमाह -
गोमहिसुट्टिपसूणं, छगलीणंपि य करा मुणेयव्वा । तत्तो य तणपलाले, भुसकट्टिंगालकरमेव । । १०७१ । ।
● हारिभद्रीयवृत्तौ अस्या गाथाया उत्तरार्द्धस्त्वेवं तिसु अत्थेसु निउत्तं तम्हा तं भावओ तित्थं ।
*********
*****
आ.नि. चतुर्विंशतिस्तवः करनिक्षेपः ।
गाथा - १०६७
१०७१
६७२ [१६८]