SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Ka आवश्यकनियुक्तिः लघुवृत्तिः दुविहो य होइ धम्मो, दव्वे दव्वस्स दव्वमेवऽहवा । तित्ताइसहाओ वा, गम्मा इत्थी कुलिंगो वा ।।१०६३।। आ.नि. * 'द्रव्ये' द्रव्यद्वारे, द्रव्यस्य धर्मो द्रव्यधर्मोऽनुपयुक्तस्य मूलगुणोत्तरगुणानुष्ठानम् । द्रव्यमेव धर्मो धर्मास्तिकायः । द्रव्यस्य वा यस्य यो* चावश * भावस्तिक्तादिः स द्रव्यधर्म: । केषाञ्चिन्मातुलदुहिता गम्या केषाञ्चिदगम्येत्यादि स्त्रीविषयो द्रव्यधर्मः । कुलिङ्गो वा कुतीर्थिकधर्मो वाचा * धर्मतीर्थकर* द्रव्यधर्मः ।।१०६३।। * निक्षेपः। गाथा-१०६३दुविहो य भावधम्मो, सुए य चरणे सुयंमि सज्झाओ । चरणमि समणधम्मो, खंतीमाई भवे दसहा ।।१०६४ ।। १०६६ स्पष्टा ।।१०६४।। तीर्थप्ररूपणायाह - __नाम ठवणातित्थं, दव्वतित्थं च भावतित्थं च । इक्विक्वंपि य इत्तो-ऽणेगविहं होइ नायव्वं ।।१०६५।। स्पष्टा ।।१०६५।। द्रव्यतीर्थमाह - दाहोवसमं तन्हाइ-छयणं मलपवाहणं चेव । तिहिं अत्थेहिं निउत्तं, तम्हा तं दव्वतित्थंति ।।१०६६ ।। ६७१ द्रव्यतीर्थं मागधवरदामादि, दाहोपशमं-दाहस्य बाह्यसन्तापस्य उपशमो यत्र तद्दाहोपशमम्, जलमयत्वात् । तृष्णाछेदनं मलप्रवाहनं चैव बाह्याङ्गमलप्रक्षालनम् ।।१०६६।। भावतीर्थमाह - * [१६७] %E ६७१ R ********** ********
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy