SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ आ.नि. F*********** आवश्यक- उद्द्योतमाह - नियुक्तिः दुविहो खलु उज्जोओ, नायव्वो दव्वभावसंजुत्तो । अग्गी दव्वुजोओ, चंदो सूरो मणी विजू ।।१०५९।। * चतुर्विंशतिस्तवः श्रीतिलकाचार्य उद्योत लघुवृत्तिः * एष सर्वो द्रव्योद्योतः भावोद्योतमाह - निक्षेपः। नाणं भावुजोओ, जं भणियं सव्वभावदंसीहिं । तस्स उवओगकरणे, भावुजोयं वियाणाहि ।।१०६०।। गाथा-१०५९पूर्वार्धं स्पष्टम् । 'तस्य' ज्ञानस्योपयोगकरणे सति भावोद्योतं सर्वात्मना वस्तुनः प्रकाशं विजानीहि ।।१०६०।। तेनोद्योतेन १०६२ लोकस्योद्योतकरा जिनास्तद्युक्तानाह - लोगस्सुजोयगरा, दब्बुज्जोएण न हु जिणा हुंति । भावुजोयगरा पुण, हुंति जिणवरा चउव्वीसं ।।१०६१।। स्पष्टा ।।१०६१।। द्रव्योद्योतभावोद्योतयोविशेषमाह - दव्वुजोउज्जोओ, पभासई परिमियंमि खित्तंमि । भावुज्जोउज्जोओ, लोगालोगं पगासेइ ।।१०६२।। स्पष्टा । नवरं 'जोओ' उद्द्योतः ।।१०६२।। धर्मतीर्थकरानिति धर्ममाह - [१६६] **** 職業蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙端 ६७० *
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy